वरस्

Sanskrit

Etymology

From Proto-Indo-European *h₁wéros (width), from *h₁wer- (wide, broad). Cognate with Ancient Greek εὖρος (eûros). Also related to उरु (uru, wide).

Pronunciation

Noun

वरस् • (váras) stemn

  1. width, breadth, expanse, space
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.89:
      इन्द्रं॑ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो॑च॒ना वि ज्मो अन्ता॑न् ।
      आ यः प॒प्रौ च॑र्षणी॒धृद् वरो॑भिः॒ प्र सिन्धु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ॥
      स सूर्यः॒ पर्य् उ॒रू वरां॒स्य् एन्द्रो॑ ववृत्या॒द् रथ्ये॑व च॒क्रा ।
      अति॑ष्ठन्तम् अप॒स्यं१॒॑ न सर्गं॑ कृ॒ष्णा तमां॑सि॒ त्विष्या॑ जघान ॥
      índraṃ stavā nṛ́tamaṃ yásya mahnā́ vibabādhé rocanā́ ví jmó ántān.
      ā́ yáḥ papraú carṣaṇīdhṛ́d várobhiḥ prá síndhubhyo riricānó mahitvā́.
      sá sū́ryaḥ páry urū́ várāṃsy éndro vavṛtyād ráthyeva cakrā́.
      átiṣṭhantam apasyàṃ ná sárgaṃ kṛṣṇā́ támāṃsi tvíṣyā jaghāna.
      I will extol the most heroic Indra who forced earth and sky asunder with his might;
      Who hath filled all with width as man's Upholder, surpassing floods and rivers in his greatness.
      Sūrya is he: throughout the wide expanses shall Indra turn him, swift as car-wheels, hither,
      Like a stream resting not but ever active he hath destroyed, with light, the black-hued darkness.

Declension

Neuter as-stem declension of वरस्
singular dual plural
nominative वरः (váraḥ) वरसी (várasī) वरांसि (várāṃsi)
accusative वरः (váraḥ) वरसी (várasī) वरांसि (várāṃsi)
instrumental वरसा (várasā) वरोभ्याम् (várobhyām) वरोभिः (várobhiḥ)
dative वरसे (várase) वरोभ्याम् (várobhyām) वरोभ्यः (várobhyaḥ)
ablative वरसः (várasaḥ) वरोभ्याम् (várobhyām) वरोभ्यः (várobhyaḥ)
genitive वरसः (várasaḥ) वरसोः (várasoḥ) वरसाम् (várasām)
locative वरसि (várasi) वरसोः (várasoḥ) वरःसु (váraḥsu)
vocative वरः (váraḥ) वरसी (várasī) वरांसि (várāṃsi)