वर्ज्य

Hindi

Etymology

Borrowed from Sanskrit वर्ज्य (varjya).

Pronunciation

  • (Delhi) IPA(key): /ʋəɾ.d͡ʒjᵊ/, [ʋɐɾ.d͡ʒjᵊ]

Adjective

वर्ज्य • (varjya)

  1. deserving of abandonment
    Synonyms: वर्जनीय (varjanīya), त्याज्य (tyājya)
  2. prohibited, forbidden, disallowed
  3. (Indian classical music) in a raga, a note that is strictly forbidden
    Synonym: वर्जित (varjit)
    राग ललित में पंचम वर्ज्य हैंrāg lalit mẽ pañcam varjya ha͠i

References

  • Bahri, Caturvedi, Dasa-Hindi (2022) “वर्ज्य”, in Digital Dictionaries of South Asia [Combined Hindi Dictionaries]

Sanskrit

Alternative scripts

Etymology

A gerundive from the root वृज् (vṛj) +‎ -य (-ya).

Pronunciation

Adjective

वर्ज्य • (varjya) stem (root वृज्)

  1. to be avoided

Declension

Masculine a-stem declension of वर्ज्य
singular dual plural
nominative वर्ज्यः (varjyaḥ) वर्ज्यौ (varjyau)
वर्ज्या¹ (varjyā¹)
वर्ज्याः (varjyāḥ)
वर्ज्यासः¹ (varjyāsaḥ¹)
accusative वर्ज्यम् (varjyam) वर्ज्यौ (varjyau)
वर्ज्या¹ (varjyā¹)
वर्ज्यान् (varjyān)
instrumental वर्ज्येन (varjyena) वर्ज्याभ्याम् (varjyābhyām) वर्ज्यैः (varjyaiḥ)
वर्ज्येभिः¹ (varjyebhiḥ¹)
dative वर्ज्याय (varjyāya) वर्ज्याभ्याम् (varjyābhyām) वर्ज्येभ्यः (varjyebhyaḥ)
ablative वर्ज्यात् (varjyāt) वर्ज्याभ्याम् (varjyābhyām) वर्ज्येभ्यः (varjyebhyaḥ)
genitive वर्ज्यस्य (varjyasya) वर्ज्ययोः (varjyayoḥ) वर्ज्यानाम् (varjyānām)
locative वर्ज्ये (varjye) वर्ज्ययोः (varjyayoḥ) वर्ज्येषु (varjyeṣu)
vocative वर्ज्य (varjya) वर्ज्यौ (varjyau)
वर्ज्या¹ (varjyā¹)
वर्ज्याः (varjyāḥ)
वर्ज्यासः¹ (varjyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वर्ज्या
singular dual plural
nominative वर्ज्या (varjyā) वर्ज्ये (varjye) वर्ज्याः (varjyāḥ)
accusative वर्ज्याम् (varjyām) वर्ज्ये (varjye) वर्ज्याः (varjyāḥ)
instrumental वर्ज्यया (varjyayā)
वर्ज्या¹ (varjyā¹)
वर्ज्याभ्याम् (varjyābhyām) वर्ज्याभिः (varjyābhiḥ)
dative वर्ज्यायै (varjyāyai) वर्ज्याभ्याम् (varjyābhyām) वर्ज्याभ्यः (varjyābhyaḥ)
ablative वर्ज्यायाः (varjyāyāḥ)
वर्ज्यायै² (varjyāyai²)
वर्ज्याभ्याम् (varjyābhyām) वर्ज्याभ्यः (varjyābhyaḥ)
genitive वर्ज्यायाः (varjyāyāḥ)
वर्ज्यायै² (varjyāyai²)
वर्ज्ययोः (varjyayoḥ) वर्ज्यानाम् (varjyānām)
locative वर्ज्यायाम् (varjyāyām) वर्ज्ययोः (varjyayoḥ) वर्ज्यासु (varjyāsu)
vocative वर्ज्ये (varjye) वर्ज्ये (varjye) वर्ज्याः (varjyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वर्ज्य
singular dual plural
nominative वर्ज्यम् (varjyam) वर्ज्ये (varjye) वर्ज्यानि (varjyāni)
वर्ज्या¹ (varjyā¹)
accusative वर्ज्यम् (varjyam) वर्ज्ये (varjye) वर्ज्यानि (varjyāni)
वर्ज्या¹ (varjyā¹)
instrumental वर्ज्येन (varjyena) वर्ज्याभ्याम् (varjyābhyām) वर्ज्यैः (varjyaiḥ)
वर्ज्येभिः¹ (varjyebhiḥ¹)
dative वर्ज्याय (varjyāya) वर्ज्याभ्याम् (varjyābhyām) वर्ज्येभ्यः (varjyebhyaḥ)
ablative वर्ज्यात् (varjyāt) वर्ज्याभ्याम् (varjyābhyām) वर्ज्येभ्यः (varjyebhyaḥ)
genitive वर्ज्यस्य (varjyasya) वर्ज्ययोः (varjyayoḥ) वर्ज्यानाम् (varjyānām)
locative वर्ज्ये (varjye) वर्ज्ययोः (varjyayoḥ) वर्ज्येषु (varjyeṣu)
vocative वर्ज्य (varjya) वर्ज्ये (varjye) वर्ज्यानि (varjyāni)
वर्ज्या¹ (varjyā¹)
  • ¹Vedic

Descendants

  • Pali: vajja
  • Sinhalese: වද (wada)
  • Hindi: वर्ज्य (varjya) (learned)

References

  • Turner, Ralph Lilley (1969–1985) “varjya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press