वर्त

Sanskrit

Alternative scripts

Etymology

From the root वर्त् (vart, to turn) +‎ -अ (-a)

Pronunciation

Noun

वर्त • (várta) stemm

  1. turner, rotator

Declension

Masculine a-stem declension of वर्त
singular dual plural
nominative वर्तः (vártaḥ) वर्तौ (vártau)
वर्ता¹ (vártā¹)
वर्ताः (vártāḥ)
वर्तासः¹ (vártāsaḥ¹)
accusative वर्तम् (vártam) वर्तौ (vártau)
वर्ता¹ (vártā¹)
वर्तान् (vártān)
instrumental वर्तेन (vártena) वर्ताभ्याम् (vártābhyām) वर्तैः (vártaiḥ)
वर्तेभिः¹ (vártebhiḥ¹)
dative वर्ताय (vártāya) वर्ताभ्याम् (vártābhyām) वर्तेभ्यः (vártebhyaḥ)
ablative वर्तात् (vártāt) वर्ताभ्याम् (vártābhyām) वर्तेभ्यः (vártebhyaḥ)
genitive वर्तस्य (vártasya) वर्तयोः (vártayoḥ) वर्तानाम् (vártānām)
locative वर्ते (várte) वर्तयोः (vártayoḥ) वर्तेषु (várteṣu)
vocative वर्त (várta) वर्तौ (vártau)
वर्ता¹ (vártā¹)
वर्ताः (vártāḥ)
वर्तासः¹ (vártāsaḥ¹)
  • ¹Vedic