वल्ली

Sanskrit

Alternative forms

  • वल्लि (valli)

Alternative scripts

Etymology

Borrowed from Dravidian, compare Tamil வள்ளி (vaḷḷi).

Pronunciation

Noun

वल्ली • (vallī) stem?

  1. creeper

Declension

Masculine ī-stem declension of वल्ली
singular dual plural
nominative वल्ली (vallī) वल्ल्यौ (vallyau)
वल्ली¹ (vallī¹)
वल्ल्यः (vallyaḥ)
वल्लीः¹ (vallīḥ¹)
accusative वल्लीम् (vallīm) वल्ल्यौ (vallyau)
वल्ली¹ (vallī¹)
वल्लीः (vallīḥ)
instrumental वल्ल्या (vallyā) वल्लीभ्याम् (vallībhyām) वल्लीभिः (vallībhiḥ)
dative वल्ल्यै (vallyai) वल्लीभ्याम् (vallībhyām) वल्लीभ्यः (vallībhyaḥ)
ablative वल्ल्याः (vallyāḥ)
वल्ल्यै² (vallyai²)
वल्लीभ्याम् (vallībhyām) वल्लीभ्यः (vallībhyaḥ)
genitive वल्ल्याः (vallyāḥ)
वल्ल्यै² (vallyai²)
वल्ल्योः (vallyoḥ) वल्लीनाम् (vallīnām)
locative वल्ल्याम् (vallyām) वल्ल्योः (vallyoḥ) वल्लीषु (vallīṣu)
vocative वल्लि (valli) वल्ल्यौ (vallyau)
वल्ली¹ (vallī¹)
वल्ल्यः (vallyaḥ)
वल्लीः¹ (vallīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas