वश्य

Sanskrit

Etymology

Inherited from Proto-Indo-Aryan *waśyás, from Proto-Indo-Iranian *waćyás, from Proto-Indo-European *weḱ-yós (wished, wanted), with semantic shift. The Sanskrit root is वश् (vaś, to will, command; to desire).

Adjective

वश्य • (vaśya)

  1. subjected, dependent
  2. subdued, tamed, humbled
  3. being under control, obedient to another's will, dutiful, docile, tame, humble, at the disposal of

Declension

Masculine a-stem declension of वश्य
singular dual plural
nominative वश्यः (vaśyaḥ) वश्यौ (vaśyau) वश्याः (vaśyāḥ)
accusative वश्यम् (vaśyam) वश्यौ (vaśyau) वश्यान् (vaśyān)
instrumental वश्येन (vaśyena) वश्याभ्याम् (vaśyābhyām) वश्यैः (vaśyaiḥ)
dative वश्याय (vaśyāya) वश्याभ्याम् (vaśyābhyām) वश्येभ्यः (vaśyebhyaḥ)
ablative वश्यात् (vaśyāt) वश्याभ्याम् (vaśyābhyām) वश्येभ्यः (vaśyebhyaḥ)
genitive वश्यस्य (vaśyasya) वश्ययोः (vaśyayoḥ) वश्यानाम् (vaśyānām)
locative वश्ये (vaśye) वश्ययोः (vaśyayoḥ) वश्येषु (vaśyeṣu)
vocative वश्य (vaśya) वश्यौ (vaśyau) वश्याः (vaśyāḥ)
Feminine ā-stem declension of वश्य
singular dual plural
nominative वश्या (vaśyā) वश्ये (vaśye) वश्याः (vaśyāḥ)
accusative वश्याम् (vaśyām) वश्ये (vaśye) वश्याः (vaśyāḥ)
instrumental वश्यया (vaśyayā) वश्याभ्याम् (vaśyābhyām) वश्याभिः (vaśyābhiḥ)
dative वश्यायै (vaśyāyai) वश्याभ्याम् (vaśyābhyām) वश्याभ्यः (vaśyābhyaḥ)
ablative वश्यायाः (vaśyāyāḥ) वश्याभ्याम् (vaśyābhyām) वश्याभ्यः (vaśyābhyaḥ)
genitive वश्यायाः (vaśyāyāḥ) वश्ययोः (vaśyayoḥ) वश्यानाम् (vaśyānām)
locative वश्यायाम् (vaśyāyām) वश्ययोः (vaśyayoḥ) वश्यासु (vaśyāsu)
vocative वश्ये (vaśye) वश्ये (vaśye) वश्याः (vaśyāḥ)
Neuter a-stem declension of वश्य
singular dual plural
nominative वश्यम् (vaśyam) वश्ये (vaśye) वश्यानि (vaśyāni)
accusative वश्यम् (vaśyam) वश्ये (vaśye) वश्यानि (vaśyāni)
instrumental वश्येन (vaśyena) वश्याभ्याम् (vaśyābhyām) वश्यैः (vaśyaiḥ)
dative वश्याय (vaśyāya) वश्याभ्याम् (vaśyābhyām) वश्येभ्यः (vaśyebhyaḥ)
ablative वश्यात् (vaśyāt) वश्याभ्याम् (vaśyābhyām) वश्येभ्यः (vaśyebhyaḥ)
genitive वश्यस्य (vaśyasya) वश्ययोः (vaśyayoḥ) वश्यानाम् (vaśyānām)
locative वश्ये (vaśye) वश्ययोः (vaśyayoḥ) वश्येषु (vaśyeṣu)
vocative वश्य (vaśya) वश्ये (vaśye) वश्यानि (vaśyāni)

Descendants

  • Tamil: வசியம் (vaciyam)

Noun

वश्य • (vaśya) stemm

  1. a dependent, slave

Declension

Masculine a-stem declension of वश्य
singular dual plural
nominative वश्यः (vaśyaḥ) वश्यौ (vaśyau)
वश्या¹ (vaśyā¹)
वश्याः (vaśyāḥ)
वश्यासः¹ (vaśyāsaḥ¹)
accusative वश्यम् (vaśyam) वश्यौ (vaśyau)
वश्या¹ (vaśyā¹)
वश्यान् (vaśyān)
instrumental वश्येन (vaśyena) वश्याभ्याम् (vaśyābhyām) वश्यैः (vaśyaiḥ)
वश्येभिः¹ (vaśyebhiḥ¹)
dative वश्याय (vaśyāya) वश्याभ्याम् (vaśyābhyām) वश्येभ्यः (vaśyebhyaḥ)
ablative वश्यात् (vaśyāt) वश्याभ्याम् (vaśyābhyām) वश्येभ्यः (vaśyebhyaḥ)
genitive वश्यस्य (vaśyasya) वश्ययोः (vaśyayoḥ) वश्यानाम् (vaśyānām)
locative वश्ये (vaśye) वश्ययोः (vaśyayoḥ) वश्येषु (vaśyeṣu)
vocative वश्य (vaśya) वश्यौ (vaśyau)
वश्या¹ (vaśyā¹)
वश्याः (vaśyāḥ)
वश्यासः¹ (vaśyāsaḥ¹)
  • ¹Vedic

References