वस्न्य

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *wósn-yo-s (having a value; up for sale), from *wósn̥ (value, price). Cognate with Ancient Greek ὤνιος (ṓnios, for sale).

Pronunciation

Adjective

वस्न्य • (vásnya) stem (metrical Vedic vásniya)

  1. costly, valuable; having great value
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.34.3:
      द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना॑थि॒तो वि॑न्दते मर्डि॒तार॑म् ।
      अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं वि॑न्दामि कित॒वस्य॒ भोग॑म् ॥
      dvéṣṭi śvaśrū́rápa jāyā́ ruṇaddhi ná nāthitó vindate marḍitā́ram.
      áśvasyeva járato vásnyasya nā́háṃ vindāmi kitavásya bhógam.
      [Due to my gambling addiction,] My wife holds me aloof, her mother hates me: the wretched man finds none to give him comfort.
      My gambling habit is like a costly horse grown old and feeble: I find no profit in it.

Declension

Masculine a-stem declension of वस्न्य
singular dual plural
nominative वस्न्यः (vásnyaḥ) वस्न्यौ (vásnyau)
वस्न्या¹ (vásnyā¹)
वस्न्याः (vásnyāḥ)
वस्न्यासः¹ (vásnyāsaḥ¹)
accusative वस्न्यम् (vásnyam) वस्न्यौ (vásnyau)
वस्न्या¹ (vásnyā¹)
वस्न्यान् (vásnyān)
instrumental वस्न्येन (vásnyena) वस्न्याभ्याम् (vásnyābhyām) वस्न्यैः (vásnyaiḥ)
वस्न्येभिः¹ (vásnyebhiḥ¹)
dative वस्न्याय (vásnyāya) वस्न्याभ्याम् (vásnyābhyām) वस्न्येभ्यः (vásnyebhyaḥ)
ablative वस्न्यात् (vásnyāt) वस्न्याभ्याम् (vásnyābhyām) वस्न्येभ्यः (vásnyebhyaḥ)
genitive वस्न्यस्य (vásnyasya) वस्न्ययोः (vásnyayoḥ) वस्न्यानाम् (vásnyānām)
locative वस्न्ये (vásnye) वस्न्ययोः (vásnyayoḥ) वस्न्येषु (vásnyeṣu)
vocative वस्न्य (vásnya) वस्न्यौ (vásnyau)
वस्न्या¹ (vásnyā¹)
वस्न्याः (vásnyāḥ)
वस्न्यासः¹ (vásnyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वस्न्या
singular dual plural
nominative वस्न्या (vásnyā) वस्न्ये (vásnye) वस्न्याः (vásnyāḥ)
accusative वस्न्याम् (vásnyām) वस्न्ये (vásnye) वस्न्याः (vásnyāḥ)
instrumental वस्न्यया (vásnyayā)
वस्न्या¹ (vásnyā¹)
वस्न्याभ्याम् (vásnyābhyām) वस्न्याभिः (vásnyābhiḥ)
dative वस्न्यायै (vásnyāyai) वस्न्याभ्याम् (vásnyābhyām) वस्न्याभ्यः (vásnyābhyaḥ)
ablative वस्न्यायाः (vásnyāyāḥ)
वस्न्यायै² (vásnyāyai²)
वस्न्याभ्याम् (vásnyābhyām) वस्न्याभ्यः (vásnyābhyaḥ)
genitive वस्न्यायाः (vásnyāyāḥ)
वस्न्यायै² (vásnyāyai²)
वस्न्ययोः (vásnyayoḥ) वस्न्यानाम् (vásnyānām)
locative वस्न्यायाम् (vásnyāyām) वस्न्ययोः (vásnyayoḥ) वस्न्यासु (vásnyāsu)
vocative वस्न्ये (vásnye) वस्न्ये (vásnye) वस्न्याः (vásnyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वस्न्य
singular dual plural
nominative वस्न्यम् (vásnyam) वस्न्ये (vásnye) वस्न्यानि (vásnyāni)
वस्न्या¹ (vásnyā¹)
accusative वस्न्यम् (vásnyam) वस्न्ये (vásnye) वस्न्यानि (vásnyāni)
वस्न्या¹ (vásnyā¹)
instrumental वस्न्येन (vásnyena) वस्न्याभ्याम् (vásnyābhyām) वस्न्यैः (vásnyaiḥ)
वस्न्येभिः¹ (vásnyebhiḥ¹)
dative वस्न्याय (vásnyāya) वस्न्याभ्याम् (vásnyābhyām) वस्न्येभ्यः (vásnyebhyaḥ)
ablative वस्न्यात् (vásnyāt) वस्न्याभ्याम् (vásnyābhyām) वस्न्येभ्यः (vásnyebhyaḥ)
genitive वस्न्यस्य (vásnyasya) वस्न्ययोः (vásnyayoḥ) वस्न्यानाम् (vásnyānām)
locative वस्न्ये (vásnye) वस्न्ययोः (vásnyayoḥ) वस्न्येषु (vásnyeṣu)
vocative वस्न्य (vásnya) वस्न्ये (vásnye) वस्न्यानि (vásnyāni)
वस्न्या¹ (vásnyā¹)
  • ¹Vedic

References