वाजिन्

Sanskrit

Alternative scripts

Etymology

From वाज (vā́ja, speed) +‎ -इन् (-ín, possessor).

Pronunciation

Adjective

वाजिन् • (vājín) stem

  1. strengthy, speedy
  2. victorious, triumphant
  3. strong

Declension

Masculine in-stem declension of वाजिन्
singular dual plural
nominative वाजी (vājī́) वाजिनौ (vājínau)
वाजिना¹ (vājínā¹)
वाजिनः (vājínaḥ)
accusative वाजिनम् (vājínam) वाजिनौ (vājínau)
वाजिना¹ (vājínā¹)
वाजिनः (vājínaḥ)
instrumental वाजिना (vājínā) वाजिभ्याम् (vājíbhyām) वाजिभिः (vājíbhiḥ)
dative वाजिने (vājíne) वाजिभ्याम् (vājíbhyām) वाजिभ्यः (vājíbhyaḥ)
ablative वाजिनः (vājínaḥ) वाजिभ्याम् (vājíbhyām) वाजिभ्यः (vājíbhyaḥ)
genitive वाजिनः (vājínaḥ) वाजिनोः (vājínoḥ) वाजिनाम् (vājínām)
locative वाजिनि (vājíni) वाजिनोः (vājínoḥ) वाजिषु (vājíṣu)
vocative वाजिन् (vā́jin) वाजिनौ (vā́jinau)
वाजिना¹ (vā́jinā¹)
वाजिनः (vā́jinaḥ)
  • ¹Vedic
Feminine ī-stem declension of वाजिनी
singular dual plural
nominative वाजिनी (vājínī) वाजिन्यौ (vājínyau)
वाजिनी¹ (vājínī¹)
वाजिन्यः (vājínyaḥ)
वाजिनीः¹ (vājínīḥ¹)
accusative वाजिनीम् (vājínīm) वाजिन्यौ (vājínyau)
वाजिनी¹ (vājínī¹)
वाजिनीः (vājínīḥ)
instrumental वाजिन्या (vājínyā) वाजिनीभ्याम् (vājínībhyām) वाजिनीभिः (vājínībhiḥ)
dative वाजिन्यै (vājínyai) वाजिनीभ्याम् (vājínībhyām) वाजिनीभ्यः (vājínībhyaḥ)
ablative वाजिन्याः (vājínyāḥ)
वाजिन्यै² (vājínyai²)
वाजिनीभ्याम् (vājínībhyām) वाजिनीभ्यः (vājínībhyaḥ)
genitive वाजिन्याः (vājínyāḥ)
वाजिन्यै² (vājínyai²)
वाजिन्योः (vājínyoḥ) वाजिनीनाम् (vājínīnām)
locative वाजिन्याम् (vājínyām) वाजिन्योः (vājínyoḥ) वाजिनीषु (vājínīṣu)
vocative वाजिनि (vā́jini) वाजिन्यौ (vā́jinyau)
वाजिनी¹ (vā́jinī¹)
वाजिन्यः (vā́jinyaḥ)
वाजिनीः¹ (vā́jinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of वाजिन्
singular dual plural
nominative वाजि (vājí) वाजिनी (vājínī) वाजीनि (vājī́ni)
accusative वाजि (vājí) वाजिनी (vājínī) वाजीनि (vājī́ni)
instrumental वाजिना (vājínā) वाजिभ्याम् (vājíbhyām) वाजिभिः (vājíbhiḥ)
dative वाजिने (vājíne) वाजिभ्याम् (vājíbhyām) वाजिभ्यः (vājíbhyaḥ)
ablative वाजिनः (vājínaḥ) वाजिभ्याम् (vājíbhyām) वाजिभ्यः (vājíbhyaḥ)
genitive वाजिनः (vājínaḥ) वाजिनोः (vājínoḥ) वाजिनाम् (vājínām)
locative वाजिनि (vājíni) वाजिनोः (vājínoḥ) वाजिषु (vājíṣu)
vocative वाजि (vā́ji)
वाजिन् (vā́jin)
वाजिनी (vā́jinī) वाजीनि (vā́jīni)

Noun

वाजिन् • (vājín) stemm

  1. a horse
    • c. 1500 BCE – 1000 BCE, Ṛgveda 4.15.1:
      अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन्परि॑ णीयते।
      दे॒वो दे॒वेषु॑ य॒ज्ञियः॑॥
      agnírhótā no adhvaré vājī́ sánpári ṇīyate.
      devó devéṣu yajñíyaḥ.
      Agni like a horse, is led forth at our solemn rites, God among Gods adorable.
  2. the sun
  3. the wind

Declension

Masculine in-stem declension of वाजिन्
singular dual plural
nominative वाजी (vājī́) वाजिनौ (vājínau)
वाजिना¹ (vājínā¹)
वाजिनः (vājínaḥ)
accusative वाजिनम् (vājínam) वाजिनौ (vājínau)
वाजिना¹ (vājínā¹)
वाजिनः (vājínaḥ)
instrumental वाजिना (vājínā) वाजिभ्याम् (vājíbhyām) वाजिभिः (vājíbhiḥ)
dative वाजिने (vājíne) वाजिभ्याम् (vājíbhyām) वाजिभ्यः (vājíbhyaḥ)
ablative वाजिनः (vājínaḥ) वाजिभ्याम् (vājíbhyām) वाजिभ्यः (vājíbhyaḥ)
genitive वाजिनः (vājínaḥ) वाजिनोः (vājínoḥ) वाजिनाम् (vājínām)
locative वाजिनि (vājíni) वाजिनोः (vājínoḥ) वाजिषु (vājíṣu)
vocative वाजिन् (vā́jin) वाजिनौ (vā́jinau)
वाजिना¹ (vā́jinā¹)
वाजिनः (vā́jinaḥ)
  • ¹Vedic

References