वारबुषा

Sanskrit

Alternative scripts

Etymology

Borrowed from South Dravidian I; compare Malayalam വാഴ (vāḻa), വാഴപ്പഴം (vāḻappaḻaṁ).

Pronunciation

Noun

वारबुषा • (vārabuṣā) stem?

  1. banana
    Synonyms: मोच (moca), कदली (kadalī)

Declension

Masculine ā-stem declension of वारबुषा
singular dual plural
nominative वारबुषा (vārabuṣā) वारबुषे (vārabuṣe) वारबुषाः (vārabuṣāḥ)
accusative वारबुषाम् (vārabuṣām) वारबुषे (vārabuṣe) वारबुषाः (vārabuṣāḥ)
instrumental वारबुषया (vārabuṣayā)
वारबुषा¹ (vārabuṣā¹)
वारबुषाभ्याम् (vārabuṣābhyām) वारबुषाभिः (vārabuṣābhiḥ)
dative वारबुषायै (vārabuṣāyai) वारबुषाभ्याम् (vārabuṣābhyām) वारबुषाभ्यः (vārabuṣābhyaḥ)
ablative वारबुषायाः (vārabuṣāyāḥ)
वारबुषायै² (vārabuṣāyai²)
वारबुषाभ्याम् (vārabuṣābhyām) वारबुषाभ्यः (vārabuṣābhyaḥ)
genitive वारबुषायाः (vārabuṣāyāḥ)
वारबुषायै² (vārabuṣāyai²)
वारबुषयोः (vārabuṣayoḥ) वारबुषाणाम् (vārabuṣāṇām)
locative वारबुषायाम् (vārabuṣāyām) वारबुषयोः (vārabuṣayoḥ) वारबुषासु (vārabuṣāsu)
vocative वारबुषे (vārabuṣe) वारबुषे (vārabuṣe) वारबुषाः (vārabuṣāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References