वाल्मीक

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of वल्मीक (valmīka)

Pronunciation

Noun

वाल्मीक • (vālmīka) stemm

  1. coming from, or belonging to an anthill.

Declension

Masculine a-stem declension of वाल्मीक
singular dual plural
nominative वाल्मीकः (vālmīkaḥ) वाल्मीकौ (vālmīkau)
वाल्मीका¹ (vālmīkā¹)
वाल्मीकाः (vālmīkāḥ)
वाल्मीकासः¹ (vālmīkāsaḥ¹)
accusative वाल्मीकम् (vālmīkam) वाल्मीकौ (vālmīkau)
वाल्मीका¹ (vālmīkā¹)
वाल्मीकान् (vālmīkān)
instrumental वाल्मीकेन (vālmīkena) वाल्मीकाभ्याम् (vālmīkābhyām) वाल्मीकैः (vālmīkaiḥ)
वाल्मीकेभिः¹ (vālmīkebhiḥ¹)
dative वाल्मीकाय (vālmīkāya) वाल्मीकाभ्याम् (vālmīkābhyām) वाल्मीकेभ्यः (vālmīkebhyaḥ)
ablative वाल्मीकात् (vālmīkāt) वाल्मीकाभ्याम् (vālmīkābhyām) वाल्मीकेभ्यः (vālmīkebhyaḥ)
genitive वाल्मीकस्य (vālmīkasya) वाल्मीकयोः (vālmīkayoḥ) वाल्मीकानाम् (vālmīkānām)
locative वाल्मीके (vālmīke) वाल्मीकयोः (vālmīkayoḥ) वाल्मीकेषु (vālmīkeṣu)
vocative वाल्मीक (vālmīka) वाल्मीकौ (vālmīkau)
वाल्मीका¹ (vālmīkā¹)
वाल्मीकाः (vālmīkāḥ)
वाल्मीकासः¹ (vālmīkāsaḥ¹)
  • ¹Vedic