वाशी

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *wā́ćiH.

Pronunciation

Noun

वाशी • (vā́śī) stemf

  1. adze, axe

Declension

Feminine ī-stem declension of वाशी
singular dual plural
nominative वाशी (vā́śī) वाश्यौ (vā́śyau)
वाशी¹ (vā́śī¹)
वाश्यः (vā́śyaḥ)
वाशीः¹ (vā́śīḥ¹)
accusative वाशीम् (vā́śīm) वाश्यौ (vā́śyau)
वाशी¹ (vā́śī¹)
वाशीः (vā́śīḥ)
instrumental वाश्या (vā́śyā) वाशीभ्याम् (vā́śībhyām) वाशीभिः (vā́śībhiḥ)
dative वाश्यै (vā́śyai) वाशीभ्याम् (vā́śībhyām) वाशीभ्यः (vā́śībhyaḥ)
ablative वाश्याः (vā́śyāḥ)
वाश्यै² (vā́śyai²)
वाशीभ्याम् (vā́śībhyām) वाशीभ्यः (vā́śībhyaḥ)
genitive वाश्याः (vā́śyāḥ)
वाश्यै² (vā́śyai²)
वाश्योः (vā́śyoḥ) वाशीनाम् (vā́śīnām)
locative वाश्याम् (vā́śyām) वाश्योः (vā́śyoḥ) वाशीषु (vā́śīṣu)
vocative वाशि (vā́śi) वाश्यौ (vā́śyau)
वाशी¹ (vā́śī¹)
वाश्यः (vā́śyaḥ)
वाशीः¹ (vā́śīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas