विकट

Hindi

Etymology

Borrowed from Sanskrit विकट (víkaṭa).

Pronunciation

  • (Delhi) IPA(key): /ʋɪ.kəʈ/, [ʋɪ.kɐʈ]

Adjective

विकट • (vikaṭ) (indeclinable)

  1. formidable, dreadful, fearsome
  2. huge, large

References

Marathi

Etymology

Inherited from Old Marathi विकट (vikaṭa), from Sanskrit विकट (vikaṭa). Doublet of बिकट (bikaṭ).

Pronunciation

  • IPA(key): /ʋi.kəʈ/

Adjective

विकट • (vikaṭ) (indeclinable)

  1. frightful, dreadful, hideous

References

  • Shridhar Ganesh Vaze (1911) “विकट”, in The Aryabhusan School Dictionary, Poona: Arya-Bhushan Press
  • Shankar Gopal Tulpule, Anne Feldhaus (1999) “विकट”, in A Dictionary of Old Marathi, Mumbai: Popular Prakashan

Pali

Alternative forms

Adjective

विकट

  1. Devanagari script form of vikaṭa (changed, disgusting)

Declension

Sanskrit

Alternative scripts

Etymology

A Middle Vedic corruption of an earlier विकृ॑त (víkṛta).

Pronunciation

Adjective

विक॑ट • (víkaṭa) stem

  1. dreadful, monstrous, horrible; having an unusual aspect
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.155.1:
      अरायि काणे विकटे गिरिं गच्छ सदान्वे।
      arāyi kāṇe vikaṭe giriṃ gaccha sadānve.
      Arayi, you one-eyed, deformed, ever-screeching demoness, go away to the mountain.
  2. having an unusual size, huge, large, great

Declension

Masculine a-stem declension of विकट
singular dual plural
nominative विकटः (víkaṭaḥ) विकटौ (víkaṭau)
विकटा¹ (víkaṭā¹)
विकटाः (víkaṭāḥ)
विकटासः¹ (víkaṭāsaḥ¹)
accusative विकटम् (víkaṭam) विकटौ (víkaṭau)
विकटा¹ (víkaṭā¹)
विकटान् (víkaṭān)
instrumental विकटेन (víkaṭena) विकटाभ्याम् (víkaṭābhyām) विकटैः (víkaṭaiḥ)
विकटेभिः¹ (víkaṭebhiḥ¹)
dative विकटाय (víkaṭāya) विकटाभ्याम् (víkaṭābhyām) विकटेभ्यः (víkaṭebhyaḥ)
ablative विकटात् (víkaṭāt) विकटाभ्याम् (víkaṭābhyām) विकटेभ्यः (víkaṭebhyaḥ)
genitive विकटस्य (víkaṭasya) विकटयोः (víkaṭayoḥ) विकटानाम् (víkaṭānām)
locative विकटे (víkaṭe) विकटयोः (víkaṭayoḥ) विकटेषु (víkaṭeṣu)
vocative विकट (víkaṭa) विकटौ (víkaṭau)
विकटा¹ (víkaṭā¹)
विकटाः (víkaṭāḥ)
विकटासः¹ (víkaṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of विकटा
singular dual plural
nominative विकटा (víkaṭā) विकटे (víkaṭe) विकटाः (víkaṭāḥ)
accusative विकटाम् (víkaṭām) विकटे (víkaṭe) विकटाः (víkaṭāḥ)
instrumental विकटया (víkaṭayā)
विकटा¹ (víkaṭā¹)
विकटाभ्याम् (víkaṭābhyām) विकटाभिः (víkaṭābhiḥ)
dative विकटायै (víkaṭāyai) विकटाभ्याम् (víkaṭābhyām) विकटाभ्यः (víkaṭābhyaḥ)
ablative विकटायाः (víkaṭāyāḥ)
विकटायै² (víkaṭāyai²)
विकटाभ्याम् (víkaṭābhyām) विकटाभ्यः (víkaṭābhyaḥ)
genitive विकटायाः (víkaṭāyāḥ)
विकटायै² (víkaṭāyai²)
विकटयोः (víkaṭayoḥ) विकटानाम् (víkaṭānām)
locative विकटायाम् (víkaṭāyām) विकटयोः (víkaṭayoḥ) विकटासु (víkaṭāsu)
vocative विकटे (víkaṭe) विकटे (víkaṭe) विकटाः (víkaṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विकट
singular dual plural
nominative विकटम् (víkaṭam) विकटे (víkaṭe) विकटानि (víkaṭāni)
विकटा¹ (víkaṭā¹)
accusative विकटम् (víkaṭam) विकटे (víkaṭe) विकटानि (víkaṭāni)
विकटा¹ (víkaṭā¹)
instrumental विकटेन (víkaṭena) विकटाभ्याम् (víkaṭābhyām) विकटैः (víkaṭaiḥ)
विकटेभिः¹ (víkaṭebhiḥ¹)
dative विकटाय (víkaṭāya) विकटाभ्याम् (víkaṭābhyām) विकटेभ्यः (víkaṭebhyaḥ)
ablative विकटात् (víkaṭāt) विकटाभ्याम् (víkaṭābhyām) विकटेभ्यः (víkaṭebhyaḥ)
genitive विकटस्य (víkaṭasya) विकटयोः (víkaṭayoḥ) विकटानाम् (víkaṭānām)
locative विकटे (víkaṭe) विकटयोः (víkaṭayoḥ) विकटेषु (víkaṭeṣu)
vocative विकट (víkaṭa) विकटे (víkaṭe) विकटानि (víkaṭāni)
विकटा¹ (víkaṭā¹)
  • ¹Vedic

Descendants

  • Pali: vikaṭa
  • Prakrit: 𑀯𑀺𑀅𑀟 (viaḍa)
  • Awadhi: बिकट (bikaṭ)
  • Hindi: विकट (vikaṭ)
  • Old Marathi: विकट (vikaṭa)
  • Tamil: விகடன் (vikaṭaṉ)

References