विकृति

Sanskrit

Alternative scripts

Pronunciation

Noun

विकृति • (víkṛti) stemf

  1. transformation, alteration, change, modification, variation, changed condition
    Antonym: प्रकृति (prakṛti)
  2. apparition, spectre

Declension

Feminine i-stem declension of विकृति
singular dual plural
nominative विकृतिः (víkṛtiḥ) विकृती (víkṛtī) विकृतयः (víkṛtayaḥ)
accusative विकृतिम् (víkṛtim) विकृती (víkṛtī) विकृतीः (víkṛtīḥ)
instrumental विकृत्या (víkṛtyā)
विकृती¹ (víkṛtī¹)
विकृतिभ्याम् (víkṛtibhyām) विकृतिभिः (víkṛtibhiḥ)
dative विकृतये (víkṛtaye)
विकृत्यै² (víkṛtyai²)
विकृती¹ (víkṛtī¹)
विकृतिभ्याम् (víkṛtibhyām) विकृतिभ्यः (víkṛtibhyaḥ)
ablative विकृतेः (víkṛteḥ)
विकृत्याः² (víkṛtyāḥ²)
विकृत्यै³ (víkṛtyai³)
विकृतिभ्याम् (víkṛtibhyām) विकृतिभ्यः (víkṛtibhyaḥ)
genitive विकृतेः (víkṛteḥ)
विकृत्याः² (víkṛtyāḥ²)
विकृत्यै³ (víkṛtyai³)
विकृत्योः (víkṛtyoḥ) विकृतीनाम् (víkṛtīnām)
locative विकृतौ (víkṛtau)
विकृत्याम्² (víkṛtyām²)
विकृता¹ (víkṛtā¹)
विकृत्योः (víkṛtyoḥ) विकृतिषु (víkṛtiṣu)
vocative विकृते (víkṛte) विकृती (víkṛtī) विकृतयः (víkṛtayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References