विदाह

Sanskrit

Alternative scripts

Etymology

From वि- (vi-) +‎ दाह (dāha).

Pronunciation

Noun

विदाह • (vidāha) stemm

  1. burning, heat, inflammation (also applied to the action or to a diseased condition of the bile)
  2. the turning acid (of food in the stomach)

Declension

Masculine a-stem declension of विदाह
singular dual plural
nominative विदाहः (vidāhaḥ) विदाहौ (vidāhau)
विदाहा¹ (vidāhā¹)
विदाहाः (vidāhāḥ)
विदाहासः¹ (vidāhāsaḥ¹)
accusative विदाहम् (vidāham) विदाहौ (vidāhau)
विदाहा¹ (vidāhā¹)
विदाहान् (vidāhān)
instrumental विदाहेन (vidāhena) विदाहाभ्याम् (vidāhābhyām) विदाहैः (vidāhaiḥ)
विदाहेभिः¹ (vidāhebhiḥ¹)
dative विदाहाय (vidāhāya) विदाहाभ्याम् (vidāhābhyām) विदाहेभ्यः (vidāhebhyaḥ)
ablative विदाहात् (vidāhāt) विदाहाभ्याम् (vidāhābhyām) विदाहेभ्यः (vidāhebhyaḥ)
genitive विदाहस्य (vidāhasya) विदाहयोः (vidāhayoḥ) विदाहानाम् (vidāhānām)
locative विदाहे (vidāhe) विदाहयोः (vidāhayoḥ) विदाहेषु (vidāheṣu)
vocative विदाह (vidāha) विदाहौ (vidāhau)
विदाहा¹ (vidāhā¹)
विदाहाः (vidāhāḥ)
विदाहासः¹ (vidāhāsaḥ¹)
  • ¹Vedic

References