विदूषक

Sanskrit

Adjective

विदूषक • (vidūṣaka)

  1. disgraceful, defiling (BhP.)
  2. witty (W.)

Declension

Masculine a-stem declension of विदूषक
singular dual plural
nominative विदूषकः (vidūṣakaḥ) विदूषकौ (vidūṣakau)
विदूषका¹ (vidūṣakā¹)
विदूषकाः (vidūṣakāḥ)
विदूषकासः¹ (vidūṣakāsaḥ¹)
accusative विदूषकम् (vidūṣakam) विदूषकौ (vidūṣakau)
विदूषका¹ (vidūṣakā¹)
विदूषकान् (vidūṣakān)
instrumental विदूषकेण (vidūṣakeṇa) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकैः (vidūṣakaiḥ)
विदूषकेभिः¹ (vidūṣakebhiḥ¹)
dative विदूषकाय (vidūṣakāya) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकेभ्यः (vidūṣakebhyaḥ)
ablative विदूषकात् (vidūṣakāt) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकेभ्यः (vidūṣakebhyaḥ)
genitive विदूषकस्य (vidūṣakasya) विदूषकयोः (vidūṣakayoḥ) विदूषकाणाम् (vidūṣakāṇām)
locative विदूषके (vidūṣake) विदूषकयोः (vidūṣakayoḥ) विदूषकेषु (vidūṣakeṣu)
vocative विदूषक (vidūṣaka) विदूषकौ (vidūṣakau)
विदूषका¹ (vidūṣakā¹)
विदूषकाः (vidūṣakāḥ)
विदूषकासः¹ (vidūṣakāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of विदूषिका
singular dual plural
nominative विदूषिका (vidūṣikā) विदूषिके (vidūṣike) विदूषिकाः (vidūṣikāḥ)
accusative विदूषिकाम् (vidūṣikām) विदूषिके (vidūṣike) विदूषिकाः (vidūṣikāḥ)
instrumental विदूषिकया (vidūṣikayā)
विदूषिका¹ (vidūṣikā¹)
विदूषिकाभ्याम् (vidūṣikābhyām) विदूषिकाभिः (vidūṣikābhiḥ)
dative विदूषिकायै (vidūṣikāyai) विदूषिकाभ्याम् (vidūṣikābhyām) विदूषिकाभ्यः (vidūṣikābhyaḥ)
ablative विदूषिकायाः (vidūṣikāyāḥ)
विदूषिकायै² (vidūṣikāyai²)
विदूषिकाभ्याम् (vidūṣikābhyām) विदूषिकाभ्यः (vidūṣikābhyaḥ)
genitive विदूषिकायाः (vidūṣikāyāḥ)
विदूषिकायै² (vidūṣikāyai²)
विदूषिकयोः (vidūṣikayoḥ) विदूषिकाणाम् (vidūṣikāṇām)
locative विदूषिकायाम् (vidūṣikāyām) विदूषिकयोः (vidūṣikayoḥ) विदूषिकासु (vidūṣikāsu)
vocative विदूषिके (vidūṣike) विदूषिके (vidūṣike) विदूषिकाः (vidūṣikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विदूषक
singular dual plural
nominative विदूषकम् (vidūṣakam) विदूषके (vidūṣake) विदूषकाणि (vidūṣakāṇi)
विदूषका¹ (vidūṣakā¹)
accusative विदूषकम् (vidūṣakam) विदूषके (vidūṣake) विदूषकाणि (vidūṣakāṇi)
विदूषका¹ (vidūṣakā¹)
instrumental विदूषकेण (vidūṣakeṇa) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकैः (vidūṣakaiḥ)
विदूषकेभिः¹ (vidūṣakebhiḥ¹)
dative विदूषकाय (vidūṣakāya) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकेभ्यः (vidūṣakebhyaḥ)
ablative विदूषकात् (vidūṣakāt) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकेभ्यः (vidūṣakebhyaḥ)
genitive विदूषकस्य (vidūṣakasya) विदूषकयोः (vidūṣakayoḥ) विदूषकाणाम् (vidūṣakāṇām)
locative विदूषके (vidūṣake) विदूषकयोः (vidūṣakayoḥ) विदूषकेषु (vidūṣakeṣu)
vocative विदूषक (vidūṣaka) विदूषके (vidūṣake) विदूषकाणि (vidūṣakāṇi)
विदूषका¹ (vidūṣakā¹)
  • ¹Vedic

Noun

विदूषक • (vidūṣaka) stemm

  1. jester, fool, particularly in drama (Hariv., Kāv., Sāh., etc.)
  2. libertine, catamite (L.)
  3. name of a Brahman (Kathās.)

Declension

Masculine a-stem declension of विदूषक
singular dual plural
nominative विदूषकः (vidūṣakaḥ) विदूषकौ (vidūṣakau) विदूषकाः (vidūṣakāḥ)
accusative विदूषकम् (vidūṣakam) विदूषकौ (vidūṣakau) विदूषकान् (vidūṣakān)
instrumental विदूषकेन (vidūṣakena) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकैः (vidūṣakaiḥ)
dative विदूषकाय (vidūṣakāya) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकेभ्यः (vidūṣakebhyaḥ)
ablative विदूषकात् (vidūṣakāt) विदूषकाभ्याम् (vidūṣakābhyām) विदूषकेभ्यः (vidūṣakebhyaḥ)
genitive विदूषकस्य (vidūṣakasya) विदूषकयोः (vidūṣakayoḥ) विदूषकानाम् (vidūṣakānām)
locative विदूषके (vidūṣake) विदूषकयोः (vidūṣakayoḥ) विदूषकेषु (vidūṣakeṣu)
vocative विदूषक (vidūṣaka) विदूषकौ (vidūṣakau) विदूषकाः (vidūṣakāḥ)

References