विद्यादेवी

Sanskrit

Alternative scripts

Etymology

From विद्या (vidyā́, learning) +‎ देवी (dévī, devī́, goddess).

Pronunciation

Noun

विद्यादेवी • (vidyādevī) stemf

  1. a female divinity peculiar to the Jains (16 are named)

Declension

Feminine ī-stem declension of विद्यादेवी
singular dual plural
nominative विद्यादेवी (vidyādevī) विद्यादेव्यौ (vidyādevyau)
विद्यादेवी¹ (vidyādevī¹)
विद्यादेव्यः (vidyādevyaḥ)
विद्यादेवीः¹ (vidyādevīḥ¹)
accusative विद्यादेवीम् (vidyādevīm) विद्यादेव्यौ (vidyādevyau)
विद्यादेवी¹ (vidyādevī¹)
विद्यादेवीः (vidyādevīḥ)
instrumental विद्यादेव्या (vidyādevyā) विद्यादेवीभ्याम् (vidyādevībhyām) विद्यादेवीभिः (vidyādevībhiḥ)
dative विद्यादेव्यै (vidyādevyai) विद्यादेवीभ्याम् (vidyādevībhyām) विद्यादेवीभ्यः (vidyādevībhyaḥ)
ablative विद्यादेव्याः (vidyādevyāḥ)
विद्यादेव्यै² (vidyādevyai²)
विद्यादेवीभ्याम् (vidyādevībhyām) विद्यादेवीभ्यः (vidyādevībhyaḥ)
genitive विद्यादेव्याः (vidyādevyāḥ)
विद्यादेव्यै² (vidyādevyai²)
विद्यादेव्योः (vidyādevyoḥ) विद्यादेवीनाम् (vidyādevīnām)
locative विद्यादेव्याम् (vidyādevyām) विद्यादेव्योः (vidyādevyoḥ) विद्यादेवीषु (vidyādevīṣu)
vocative विद्यादेवि (vidyādevi) विद्यादेव्यौ (vidyādevyau)
विद्यादेवी¹ (vidyādevī¹)
विद्यादेव्यः (vidyādevyaḥ)
विद्यादेवीः¹ (vidyādevīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

References