विधातृ

Sanskrit

Alternative scripts

Etymology

Compound of वि- (vi-) +‎ धातृ (dhātṛ́, creator, supporter)

Pronunciation

Proper noun

विधातृ • (vidhātṛ́) stemm

  1. (Hinduism) an epithet of Vishnu or Brahma

Declension

Masculine ṛ-stem declension of विधातृ
singular dual plural
nominative विधाता (vidhātā́) विधातारौ (vidhātā́rau)
विधातारा¹ (vidhātā́rā¹)
विधातारः (vidhātā́raḥ)
accusative विधातारम् (vidhātā́ram) विधातारौ (vidhātā́rau)
विधातारा¹ (vidhātā́rā¹)
विधातॄन् (vidhātṝ́n)
instrumental विधात्रा (vidhātrā́) विधातृभ्याम् (vidhātṛ́bhyām) विधातृभिः (vidhātṛ́bhiḥ)
dative विधात्रे (vidhātré) विधातृभ्याम् (vidhātṛ́bhyām) विधातृभ्यः (vidhātṛ́bhyaḥ)
ablative विधातुः (vidhātúḥ) विधातृभ्याम् (vidhātṛ́bhyām) विधातृभ्यः (vidhātṛ́bhyaḥ)
genitive विधातुः (vidhātúḥ) विधात्रोः (vidhātróḥ) विधातॄणाम् (vidhātṝṇā́m)
locative विधातरि (vidhātári) विधात्रोः (vidhātróḥ) विधातृषु (vidhātṛ́ṣu)
vocative विधातः (vídhātaḥ) विधातारौ (vídhātārau)
विधातारा¹ (vídhātārā¹)
विधातारः (vídhātāraḥ)
  • ¹Vedic