विनय

Hindi

Etymology

Learned borrowing from Sanskrit विनय (vinaya).

Pronunciation

  • (Delhi) IPA(key): /ʋɪ.nəj/, [ʋɪ.nɐj]

Noun

विनय • (vinaym

  1. courtesy, civility, etiquette
    Antonym: अविनय (avinay)
  2. humility, sincerity
  3. an act of courtesy

Declension

Declension of विनय (masc cons-stem)
singular plural
direct विनय
vinay
विनय
vinay
oblique विनय
vinay
विनयों
vinayõ
vocative विनय
vinay
विनयो
vinayo

Further reading

Pali

Alternative forms

Noun

विनय m

  1. Devanagari script form of vinaya (removal; the code of monastic discipline)

Declension

Sanskrit

Alternative scripts

Etymology

वि- (vi-) +‎ नय (naya).

Pronunciation

Adjective

विनय • (vinaya) stem

  1. leading away or asunder, separating
  2. cast, thrown
  3. secret

Declension

Masculine a-stem declension of विनय
singular dual plural
nominative विनयः (vinayaḥ) विनयौ (vinayau) विनयाः (vinayāḥ)
accusative विनयम् (vinayam) विनयौ (vinayau) विनयान् (vinayān)
instrumental विनयेन (vinayena) विनयाभ्याम् (vinayābhyām) विनयैः (vinayaiḥ)
dative विनयाय (vinayāya) विनयाभ्याम् (vinayābhyām) विनयेभ्यः (vinayebhyaḥ)
ablative विनयात् (vinayāt) विनयाभ्याम् (vinayābhyām) विनयेभ्यः (vinayebhyaḥ)
genitive विनयस्य (vinayasya) विनययोः (vinayayoḥ) विनयानाम् (vinayānām)
locative विनये (vinaye) विनययोः (vinayayoḥ) विनयेषु (vinayeṣu)
vocative विनय (vinaya) विनयौ (vinayau) विनयाः (vinayāḥ)
Feminine ā-stem declension of विनय
singular dual plural
nominative विनया (vinayā) विनये (vinaye) विनयाः (vinayāḥ)
accusative विनयाम् (vinayām) विनये (vinaye) विनयाः (vinayāḥ)
instrumental विनयया (vinayayā) विनयाभ्याम् (vinayābhyām) विनयाभिः (vinayābhiḥ)
dative विनयायै (vinayāyai) विनयाभ्याम् (vinayābhyām) विनयाभ्यः (vinayābhyaḥ)
ablative विनयायाः (vinayāyāḥ) विनयाभ्याम् (vinayābhyām) विनयाभ्यः (vinayābhyaḥ)
genitive विनयायाः (vinayāyāḥ) विनययोः (vinayayoḥ) विनयानाम् (vinayānām)
locative विनयायाम् (vinayāyām) विनययोः (vinayayoḥ) विनयासु (vinayāsu)
vocative विनये (vinaye) विनये (vinaye) विनयाः (vinayāḥ)
Neuter a-stem declension of विनय
singular dual plural
nominative विनयम् (vinayam) विनये (vinaye) विनयानि (vinayāni)
accusative विनयम् (vinayam) विनये (vinaye) विनयानि (vinayāni)
instrumental विनयेन (vinayena) विनयाभ्याम् (vinayābhyām) विनयैः (vinayaiḥ)
dative विनयाय (vinayāya) विनयाभ्याम् (vinayābhyām) विनयेभ्यः (vinayebhyaḥ)
ablative विनयात् (vinayāt) विनयाभ्याम् (vinayābhyām) विनयेभ्यः (vinayebhyaḥ)
genitive विनयस्य (vinayasya) विनययोः (vinayayoḥ) विनयानाम् (vinayānām)
locative विनये (vinaye) विनययोः (vinayayoḥ) विनयेषु (vinayeṣu)
vocative विनय (vinaya) विनये (vinaye) विनयानि (vinayāni)

Noun

विनय • (vinaya) stemm

  1. taking away, removal, withdrawal
  2. leading, guidance, training (esp. moral training), education, discipline, control
  3. (with Buddhists) the rules of discipline for monks
  4. good breeding, propriety of conduct, decency, modesty, mildness
  5. an office, business

Declension

Masculine a-stem declension of विनय
singular dual plural
nominative विनयः (vinayaḥ) विनयौ (vinayau)
विनया¹ (vinayā¹)
विनयाः (vinayāḥ)
विनयासः¹ (vinayāsaḥ¹)
accusative विनयम् (vinayam) विनयौ (vinayau)
विनया¹ (vinayā¹)
विनयान् (vinayān)
instrumental विनयेन (vinayena) विनयाभ्याम् (vinayābhyām) विनयैः (vinayaiḥ)
विनयेभिः¹ (vinayebhiḥ¹)
dative विनयाय (vinayāya) विनयाभ्याम् (vinayābhyām) विनयेभ्यः (vinayebhyaḥ)
ablative विनयात् (vinayāt) विनयाभ्याम् (vinayābhyām) विनयेभ्यः (vinayebhyaḥ)
genitive विनयस्य (vinayasya) विनययोः (vinayayoḥ) विनयानाम् (vinayānām)
locative विनये (vinaye) विनययोः (vinayayoḥ) विनयेषु (vinayeṣu)
vocative विनय (vinaya) विनयौ (vinayau)
विनया¹ (vinayā¹)
विनयाः (vinayāḥ)
विनयासः¹ (vinayāsaḥ¹)
  • ¹Vedic

References