विनाश

Hindi

Etymology

From Sanskrit विनाश (vināśa).

Noun

विनाश • (vināśm (Urdu spelling وناش)

  1. destruction
  2. disappearance
  3. utter loss
  4. ruin
  5. death
  6. annihilation
  7. effacement
  8. spoilage

Declension

Declension of विनाश (masc cons-stem)
singular plural
direct विनाश
vināś
विनाश
vināś
oblique विनाश
vināś
विनाशों
vināśõ
vocative विनाश
vināś
विनाशो
vināśo

References

Sanskrit

Alternative scripts

Etymology

Compound of वि- (vi-, apart, away) +‎ नाश (nāśá, destruction)

Pronunciation

Noun

विनाश • (vināśá) stemm

  1. annihilation, perdition, destruction, decay, death.

Declension

Masculine a-stem declension of विनाश
singular dual plural
nominative विनाशः (vināśáḥ) विनाशौ (vināśaú)
विनाशा¹ (vināśā́¹)
विनाशाः (vināśā́ḥ)
विनाशासः¹ (vināśā́saḥ¹)
accusative विनाशम् (vināśám) विनाशौ (vināśaú)
विनाशा¹ (vināśā́¹)
विनाशान् (vināśā́n)
instrumental विनाशेन (vināśéna) विनाशाभ्याम् (vināśā́bhyām) विनाशैः (vināśaíḥ)
विनाशेभिः¹ (vināśébhiḥ¹)
dative विनाशाय (vināśā́ya) विनाशाभ्याम् (vināśā́bhyām) विनाशेभ्यः (vināśébhyaḥ)
ablative विनाशात् (vināśā́t) विनाशाभ्याम् (vināśā́bhyām) विनाशेभ्यः (vināśébhyaḥ)
genitive विनाशस्य (vināśásya) विनाशयोः (vināśáyoḥ) विनाशानाम् (vināśā́nām)
locative विनाशे (vināśé) विनाशयोः (vināśáyoḥ) विनाशेषु (vināśéṣu)
vocative विनाश (vínāśa) विनाशौ (vínāśau)
विनाशा¹ (vínāśā¹)
विनाशाः (vínāśāḥ)
विनाशासः¹ (vínāśāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: vināsa
  • Hindi: विनाश (vināś)
  • Lao: ພິນາດ (phi nāt)
  • Thai: พินาศ, วินาศ (wí-nâat)