विमातृ

Sanskrit

Alternative scripts

Etymology

From वि- (vi-) +‎ मातृ (mā́tṛ, mātṛ́, mother).

Pronunciation

Noun

विमातृ • (vimātṛ) stemf

  1. a stepmother

Declension

Feminine ṛ-stem declension of विमातृ
singular dual plural
nominative विमाता (vimātā) विमातरौ (vimātarau)
विमातरा¹ (vimātarā¹)
विमातरः (vimātaraḥ)
accusative विमातरम् (vimātaram) विमातरौ (vimātarau)
विमातरा¹ (vimātarā¹)
विमातॄः (vimātṝḥ)
instrumental विमात्रा (vimātrā) विमातृभ्याम् (vimātṛbhyām) विमातृभिः (vimātṛbhiḥ)
dative विमात्रे (vimātre) विमातृभ्याम् (vimātṛbhyām) विमातृभ्यः (vimātṛbhyaḥ)
ablative विमातुः (vimātuḥ) विमातृभ्याम् (vimātṛbhyām) विमातृभ्यः (vimātṛbhyaḥ)
genitive विमातुः (vimātuḥ) विमात्रोः (vimātroḥ) विमातॄणाम् (vimātṝṇām)
locative विमातरि (vimātari) विमात्रोः (vimātroḥ) विमातृषु (vimātṛṣu)
vocative विमातः (vimātaḥ) विमातरौ (vimātarau)
विमातरा¹ (vimātarā¹)
विमातरः (vimātaraḥ)
  • ¹Vedic

Derived terms

Descendants

  • Hindi: विमाता (vimātā) (learned)

Further reading