विलम्ब

Sanskrit

Alternative scripts

Etymology

वि- (vi-) +‎ लम्ब (lamba).

Adjective

विलम्ब • (vilamba) stem

  1. hanging down, pendulous (as arms)

Declension

Masculine a-stem declension of विलम्ब
singular dual plural
nominative विलम्बः (vilambaḥ) विलम्बौ (vilambau) विलम्बाः (vilambāḥ)
accusative विलम्बम् (vilambam) विलम्बौ (vilambau) विलम्बान् (vilambān)
instrumental विलम्बेन (vilambena) विलम्बाभ्याम् (vilambābhyām) विलम्बैः (vilambaiḥ)
dative विलम्बाय (vilambāya) विलम्बाभ्याम् (vilambābhyām) विलम्बेभ्यः (vilambebhyaḥ)
ablative विलम्बात् (vilambāt) विलम्बाभ्याम् (vilambābhyām) विलम्बेभ्यः (vilambebhyaḥ)
genitive विलम्बस्य (vilambasya) विलम्बयोः (vilambayoḥ) विलम्बानाम् (vilambānām)
locative विलम्बे (vilambe) विलम्बयोः (vilambayoḥ) विलम्बेषु (vilambeṣu)
vocative विलम्ब (vilamba) विलम्बौ (vilambau) विलम्बाः (vilambāḥ)
Feminine ā-stem declension of विलम्ब
singular dual plural
nominative विलम्बा (vilambā) विलम्बे (vilambe) विलम्बाः (vilambāḥ)
accusative विलम्बाम् (vilambām) विलम्बे (vilambe) विलम्बाः (vilambāḥ)
instrumental विलम्बया (vilambayā) विलम्बाभ्याम् (vilambābhyām) विलम्बाभिः (vilambābhiḥ)
dative विलम्बायै (vilambāyai) विलम्बाभ्याम् (vilambābhyām) विलम्बाभ्यः (vilambābhyaḥ)
ablative विलम्बायाः (vilambāyāḥ) विलम्बाभ्याम् (vilambābhyām) विलम्बाभ्यः (vilambābhyaḥ)
genitive विलम्बायाः (vilambāyāḥ) विलम्बयोः (vilambayoḥ) विलम्बानाम् (vilambānām)
locative विलम्बायाम् (vilambāyām) विलम्बयोः (vilambayoḥ) विलम्बासु (vilambāsu)
vocative विलम्बे (vilambe) विलम्बे (vilambe) विलम्बाः (vilambāḥ)
Neuter a-stem declension of विलम्ब
singular dual plural
nominative विलम्बम् (vilambam) विलम्बे (vilambe) विलम्बानि (vilambāni)
accusative विलम्बम् (vilambam) विलम्बे (vilambe) विलम्बानि (vilambāni)
instrumental विलम्बेन (vilambena) विलम्बाभ्याम् (vilambābhyām) विलम्बैः (vilambaiḥ)
dative विलम्बाय (vilambāya) विलम्बाभ्याम् (vilambābhyām) विलम्बेभ्यः (vilambebhyaḥ)
ablative विलम्बात् (vilambāt) विलम्बाभ्याम् (vilambābhyām) विलम्बेभ्यः (vilambebhyaḥ)
genitive विलम्बस्य (vilambasya) विलम्बयोः (vilambayoḥ) विलम्बानाम् (vilambānām)
locative विलम्बे (vilambe) विलम्बयोः (vilambayoḥ) विलम्बेषु (vilambeṣu)
vocative विलम्ब (vilamba) विलम्बे (vilambe) विलम्बानि (vilambāni)

Noun

विलम्ब • (vilamba) stemm

  1. hanging or falling down, pendulousness
  2. hanging for support
  3. slowness, tardiness, delay, procrastination

Declension

Masculine a-stem declension of विलम्ब
singular dual plural
nominative विलम्बः (vilambaḥ) विलम्बौ (vilambau)
विलम्बा¹ (vilambā¹)
विलम्बाः (vilambāḥ)
विलम्बासः¹ (vilambāsaḥ¹)
accusative विलम्बम् (vilambam) विलम्बौ (vilambau)
विलम्बा¹ (vilambā¹)
विलम्बान् (vilambān)
instrumental विलम्बेन (vilambena) विलम्बाभ्याम् (vilambābhyām) विलम्बैः (vilambaiḥ)
विलम्बेभिः¹ (vilambebhiḥ¹)
dative विलम्बाय (vilambāya) विलम्बाभ्याम् (vilambābhyām) विलम्बेभ्यः (vilambebhyaḥ)
ablative विलम्बात् (vilambāt) विलम्बाभ्याम् (vilambābhyām) विलम्बेभ्यः (vilambebhyaḥ)
genitive विलम्बस्य (vilambasya) विलम्बयोः (vilambayoḥ) विलम्बानाम् (vilambānām)
locative विलम्बे (vilambe) विलम्बयोः (vilambayoḥ) विलम्बेषु (vilambeṣu)
vocative विलम्ब (vilamba) विलम्बौ (vilambau)
विलम्बा¹ (vilambā¹)
विलम्बाः (vilambāḥ)
विलम्बासः¹ (vilambāsaḥ¹)
  • ¹Vedic

References