विवस्वत्

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Proper noun

विवस्वत् • (vivasvat) stemm

  1. (Vedic religion) a Vedic solar deity and one of the Ādityas

Declension

Masculine vat-stem declension of विवस्वत्
singular dual plural
nominative विवस्वान् (vivasvān) विवस्वन्तौ (vivasvantau)
विवस्वन्ता¹ (vivasvantā¹)
विवस्वन्तः (vivasvantaḥ)
accusative विवस्वन्तम् (vivasvantam) विवस्वन्तौ (vivasvantau)
विवस्वन्ता¹ (vivasvantā¹)
विवस्वतः (vivasvataḥ)
instrumental विवस्वता (vivasvatā) विवस्वद्भ्याम् (vivasvadbhyām) विवस्वद्भिः (vivasvadbhiḥ)
dative विवस्वते (vivasvate) विवस्वद्भ्याम् (vivasvadbhyām) विवस्वद्भ्यः (vivasvadbhyaḥ)
ablative विवस्वतः (vivasvataḥ) विवस्वद्भ्याम् (vivasvadbhyām) विवस्वद्भ्यः (vivasvadbhyaḥ)
genitive विवस्वतः (vivasvataḥ) विवस्वतोः (vivasvatoḥ) विवस्वताम् (vivasvatām)
locative विवस्वति (vivasvati) विवस्वतोः (vivasvatoḥ) विवस्वत्सु (vivasvatsu)
vocative विवस्वन् (vivasvan)
विवस्वः² (vivasvaḥ²)
विवस्वन्तौ (vivasvantau)
विवस्वन्ता¹ (vivasvantā¹)
विवस्वन्तः (vivasvantaḥ)
  • ¹Vedic
  • ²Rigvedic