विवादास्पद

Hindi

Etymology

Sanskritic tatpuruṣa compound of विवाद (vivād, controversy, debate) +‎ आस्पद (āspad, place; abode; site).

Pronunciation

  • (Delhi) IPA(key): /ʋɪ.ʋɑː.d̪ɑːs.pəd̪/, [ʋɪ.ʋäː.d̪äːs.pɐd̪]

Adjective

विवादास्पद • (vivādāspad) (indeclinable)

  1. controversial; subject to controversy

Derived terms

  • विवादास्पदता (vivādāspadtā, controversiality)

Further reading

Sanskrit

FWOTD – 13 December 2023

Alternative scripts

Etymology

Tatpuruṣa compound of विवाद (vivāda, dispute; controversy; debate) +‎ आस्पद (āspada, place; abode; site).

Pronunciation

Adjective

विवादास्पद • (vivādāspada) stem (New Sanskrit)

  1. controversial; subject to controversy
    Synonym: सांवादिक (sāṃvādika)
    • 1967, The Mysore Orientalist: Volumes 1-4, Oriental Research Institute, University of Mysore, page 68:
      आशासे शीघ्रमेव विशेषानुसन्धानानन्तरं विवादास्पदान् विषयान् यथाप्रमाणं प्रकटयितुम् ॥
      āśāse śīghrameva viśeṣānusandhānānantaraṃ vivādāspadān viṣayān yathāpramāṇaṃ prakaṭayitum.
      I hope to soon show these controversial topics as per the evidence right after special research.
    • 1998, Bhāratī: Volume 49[1], Saṃskṛtapracārapariṣad Rājasthānam:
      बंगदेशस्य (बंगलादेशस्य) विवादास्पदा लेखिका तस्लीमा नसरीनमहोदया निष्पक्षभेदभावरहित-निर्भयलेखन्याः कृते विश्रुता ।
      baṃgadeśasya (baṃgalādeśasya) vivādāspadā lekhikā taslīmā nasarīnamahodayā niṣpakṣabhedabhāvarahita-nirbhayalekhanyāḥ kṛte viśrutā.
      The controversial authoress Ma'am Taslima Nasrin of Bangladesh is famous for her unbiased, undiscriminatory and fearless pen.
    • 2008, P. Nagamuni Reddy, Śikṣā manovijñānam[2], Tirupati: Rāṣṭriyasaṃskṛtavidyāpīṭham, →OCLC, page 103:
      विवादास्पदाः विषयाः न प्रष्टव्याः ।
      vivādāspadāḥ viṣayāḥ na praṣṭavyāḥ.
      Controversial topics are not to be asked about.

Declension

Masculine a-stem declension of विवादास्पद
singular dual plural
nominative विवादास्पदः (vivādāspadaḥ) विवादास्पदौ (vivādāspadau) विवादास्पदाः (vivādāspadāḥ)
accusative विवादास्पदम् (vivādāspadam) विवादास्पदौ (vivādāspadau) विवादास्पदान् (vivādāspadān)
instrumental विवादास्पदेन (vivādāspadena) विवादास्पदाभ्याम् (vivādāspadābhyām) विवादास्पदैः (vivādāspadaiḥ)
dative विवादास्पदाय (vivādāspadāya) विवादास्पदाभ्याम् (vivādāspadābhyām) विवादास्पदेभ्यः (vivādāspadebhyaḥ)
ablative विवादास्पदात् (vivādāspadāt) विवादास्पदाभ्याम् (vivādāspadābhyām) विवादास्पदेभ्यः (vivādāspadebhyaḥ)
genitive विवादास्पदस्य (vivādāspadasya) विवादास्पदयोः (vivādāspadayoḥ) विवादास्पदानाम् (vivādāspadānām)
locative विवादास्पदे (vivādāspade) विवादास्पदयोः (vivādāspadayoḥ) विवादास्पदेषु (vivādāspadeṣu)
vocative विवादास्पद (vivādāspada) विवादास्पदौ (vivādāspadau) विवादास्पदाः (vivādāspadāḥ)
Feminine ā-stem declension of विवादास्पदा
singular dual plural
nominative विवादास्पदा (vivādāspadā) विवादास्पदे (vivādāspade) विवादास्पदाः (vivādāspadāḥ)
accusative विवादास्पदाम् (vivādāspadām) विवादास्पदे (vivādāspade) विवादास्पदाः (vivādāspadāḥ)
instrumental विवादास्पदया (vivādāspadayā) विवादास्पदाभ्याम् (vivādāspadābhyām) विवादास्पदाभिः (vivādāspadābhiḥ)
dative विवादास्पदायै (vivādāspadāyai) विवादास्पदाभ्याम् (vivādāspadābhyām) विवादास्पदाभ्यः (vivādāspadābhyaḥ)
ablative विवादास्पदायाः (vivādāspadāyāḥ) विवादास्पदाभ्याम् (vivādāspadābhyām) विवादास्पदाभ्यः (vivādāspadābhyaḥ)
genitive विवादास्पदायाः (vivādāspadāyāḥ) विवादास्पदयोः (vivādāspadayoḥ) विवादास्पदानाम् (vivādāspadānām)
locative विवादास्पदायाम् (vivādāspadāyām) विवादास्पदयोः (vivādāspadayoḥ) विवादास्पदासु (vivādāspadāsu)
vocative विवादास्पदे (vivādāspade) विवादास्पदे (vivādāspade) विवादास्पदाः (vivādāspadāḥ)
Neuter a-stem declension of विवादास्पद
singular dual plural
nominative विवादास्पदम् (vivādāspadam) विवादास्पदे (vivādāspade) विवादास्पदानि (vivādāspadāni)
accusative विवादास्पदम् (vivādāspadam) विवादास्पदे (vivādāspade) विवादास्पदानि (vivādāspadāni)
instrumental विवादास्पदेन (vivādāspadena) विवादास्पदाभ्याम् (vivādāspadābhyām) विवादास्पदैः (vivādāspadaiḥ)
dative विवादास्पदाय (vivādāspadāya) विवादास्पदाभ्याम् (vivādāspadābhyām) विवादास्पदेभ्यः (vivādāspadebhyaḥ)
ablative विवादास्पदात् (vivādāspadāt) विवादास्पदाभ्याम् (vivādāspadābhyām) विवादास्पदेभ्यः (vivādāspadebhyaḥ)
genitive विवादास्पदस्य (vivādāspadasya) विवादास्पदयोः (vivādāspadayoḥ) विवादास्पदानाम् (vivādāspadānām)
locative विवादास्पदे (vivādāspade) विवादास्पदयोः (vivādāspadayoḥ) विवादास्पदेषु (vivādāspadeṣu)
vocative विवादास्पद (vivādāspada) विवादास्पदे (vivādāspade) विवादास्पदानि (vivādāspadāni)