विश्पत्नी

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *wiḱ-pótnih₂ (lady of the household). Cognate with Old Prussian waispattin (mistress of the house), Albanian zonjë (respected lady). By surface analysis, विश् (viś, house, dwelling) +‎ पत्नी (patnī, mistress). See also विश्पति (viśpati).

Pronunciation

Noun

विश्पत्नी • (viśpátnī) stemf

  1. the mistress or the lady of the house
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.32.7:
      या सु॑बा॒हुः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री ।
      तस्यै॑ वि॒श्पत्न्यै॑ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥
      yā́ subāhúḥ svaṅguríḥ suṣū́mā bahusū́varī.
      tásyai viśpátnyai havíḥ sinīvālyaí juhotana.
      To her with lovely fingers, lovely arms, to the prolific Mother of many sons—
      Present the sacred gifts to her, to Sinīvālī, the lady of the house.

Declension

Feminine ī-stem declension of विश्पत्नी
singular dual plural
nominative विश्पत्नी (viśpátnī) विश्पत्न्यौ (viśpátnyau)
विश्पत्नी¹ (viśpátnī¹)
विश्पत्न्यः (viśpátnyaḥ)
विश्पत्नीः¹ (viśpátnīḥ¹)
accusative विश्पत्नीम् (viśpátnīm) विश्पत्न्यौ (viśpátnyau)
विश्पत्नी¹ (viśpátnī¹)
विश्पत्नीः (viśpátnīḥ)
instrumental विश्पत्न्या (viśpátnyā) विश्पत्नीभ्याम् (viśpátnībhyām) विश्पत्नीभिः (viśpátnībhiḥ)
dative विश्पत्न्यै (viśpátnyai) विश्पत्नीभ्याम् (viśpátnībhyām) विश्पत्नीभ्यः (viśpátnībhyaḥ)
ablative विश्पत्न्याः (viśpátnyāḥ)
विश्पत्न्यै² (viśpátnyai²)
विश्पत्नीभ्याम् (viśpátnībhyām) विश्पत्नीभ्यः (viśpátnībhyaḥ)
genitive विश्पत्न्याः (viśpátnyāḥ)
विश्पत्न्यै² (viśpátnyai²)
विश्पत्न्योः (viśpátnyoḥ) विश्पत्नीनाम् (viśpátnīnām)
locative विश्पत्न्याम् (viśpátnyām) विश्पत्न्योः (viśpátnyoḥ) विश्पत्नीषु (viśpátnīṣu)
vocative विश्पत्नि (víśpatni) विश्पत्न्यौ (víśpatnyau)
विश्पत्नी¹ (víśpatnī¹)
विश्पत्न्यः (víśpatnyaḥ)
विश्पत्नीः¹ (víśpatnīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas