विश्वसनीय

Sanskrit

Alternative scripts

Etymology

From the root विश्वस् (viśvas).

Pronunciation

Adjective

विश्वसनीय • (viśvasanīya) stem

  1. to be trusted or relied on, reliable, trustworthy, credible

Declension

Masculine a-stem declension of विश्वसनीय
singular dual plural
nominative विश्वसनीयः (viśvasanīyaḥ) विश्वसनीयौ (viśvasanīyau) विश्वसनीयाः (viśvasanīyāḥ)
accusative विश्वसनीयम् (viśvasanīyam) विश्वसनीयौ (viśvasanīyau) विश्वसनीयान् (viśvasanīyān)
instrumental विश्वसनीयेन (viśvasanīyena) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयैः (viśvasanīyaiḥ)
dative विश्वसनीयाय (viśvasanīyāya) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयेभ्यः (viśvasanīyebhyaḥ)
ablative विश्वसनीयात् (viśvasanīyāt) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयेभ्यः (viśvasanīyebhyaḥ)
genitive विश्वसनीयस्य (viśvasanīyasya) विश्वसनीययोः (viśvasanīyayoḥ) विश्वसनीयानाम् (viśvasanīyānām)
locative विश्वसनीये (viśvasanīye) विश्वसनीययोः (viśvasanīyayoḥ) विश्वसनीयेषु (viśvasanīyeṣu)
vocative विश्वसनीय (viśvasanīya) विश्वसनीयौ (viśvasanīyau) विश्वसनीयाः (viśvasanīyāḥ)
Feminine ā-stem declension of विश्वसनीय
singular dual plural
nominative विश्वसनीया (viśvasanīyā) विश्वसनीये (viśvasanīye) विश्वसनीयाः (viśvasanīyāḥ)
accusative विश्वसनीयाम् (viśvasanīyām) विश्वसनीये (viśvasanīye) विश्वसनीयाः (viśvasanīyāḥ)
instrumental विश्वसनीयया (viśvasanīyayā) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयाभिः (viśvasanīyābhiḥ)
dative विश्वसनीयायै (viśvasanīyāyai) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयाभ्यः (viśvasanīyābhyaḥ)
ablative विश्वसनीयायाः (viśvasanīyāyāḥ) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयाभ्यः (viśvasanīyābhyaḥ)
genitive विश्वसनीयायाः (viśvasanīyāyāḥ) विश्वसनीययोः (viśvasanīyayoḥ) विश्वसनीयानाम् (viśvasanīyānām)
locative विश्वसनीयायाम् (viśvasanīyāyām) विश्वसनीययोः (viśvasanīyayoḥ) विश्वसनीयासु (viśvasanīyāsu)
vocative विश्वसनीये (viśvasanīye) विश्वसनीये (viśvasanīye) विश्वसनीयाः (viśvasanīyāḥ)
Neuter a-stem declension of विश्वसनीय
singular dual plural
nominative विश्वसनीयम् (viśvasanīyam) विश्वसनीये (viśvasanīye) विश्वसनीयानि (viśvasanīyāni)
accusative विश्वसनीयम् (viśvasanīyam) विश्वसनीये (viśvasanīye) विश्वसनीयानि (viśvasanīyāni)
instrumental विश्वसनीयेन (viśvasanīyena) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयैः (viśvasanīyaiḥ)
dative विश्वसनीयाय (viśvasanīyāya) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयेभ्यः (viśvasanīyebhyaḥ)
ablative विश्वसनीयात् (viśvasanīyāt) विश्वसनीयाभ्याम् (viśvasanīyābhyām) विश्वसनीयेभ्यः (viśvasanīyebhyaḥ)
genitive विश्वसनीयस्य (viśvasanīyasya) विश्वसनीययोः (viśvasanīyayoḥ) विश्वसनीयानाम् (viśvasanīyānām)
locative विश्वसनीये (viśvasanīye) विश्वसनीययोः (viśvasanīyayoḥ) विश्वसनीयेषु (viśvasanīyeṣu)
vocative विश्वसनीय (viśvasanīya) विश्वसनीये (viśvasanīye) विश्वसनीयानि (viśvasanīyāni)

References