विश्वामित्र

Sanskrit

Alternative scripts

Etymology

Compound of विश्वा (víśvā, world) +‎ मित्र (mitrá, friend), literally friend of the world.

Pronunciation

Proper noun

विश्वामित्र • (viśvāmitrá) stemm

  1. (Hinduism) Vishvamitra, son of Gādhi, father of Shakuntala, composer of some hymns of the 3rd Mandala of the Rigveda and the Gayatri Mantra.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.89.17:
      ए॒वा ते॑ व॒यमि॑न्द्र भुञ्जती॒नां वि॒द्याम॑ सुमती॒नां नवा॑नाम्।
      वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒श्वामि॑त्रा उ॒त त॑ इन्द्र नू॒नम्॥
      evā́ te vayámindra bhuñjatīnā́ṃ vidyā́ma sumatīnā́ṃ návānām.
      vidyā́ma vástorávasā gṛṇánto viśvā́mitrā utá ta indra nūnám.
      O Indra, thus may we be made partakers of your new favours that shall bring us profit.
      Singing with love may we the descendants of Viśvāmitra win daylight even now through you, O Indra.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa

Declension

Masculine a-stem declension of विश्वामित्र
singular dual plural
nominative विश्वामित्रः (viśvāmitráḥ) विश्वामित्रौ (viśvāmitraú)
विश्वामित्रा¹ (viśvāmitrā́¹)
विश्वामित्राः (viśvāmitrā́ḥ)
विश्वामित्रासः¹ (viśvāmitrā́saḥ¹)
accusative विश्वामित्रम् (viśvāmitrám) विश्वामित्रौ (viśvāmitraú)
विश्वामित्रा¹ (viśvāmitrā́¹)
विश्वामित्रान् (viśvāmitrā́n)
instrumental विश्वामित्रेण (viśvāmitréṇa) विश्वामित्राभ्याम् (viśvāmitrā́bhyām) विश्वामित्रैः (viśvāmitraíḥ)
विश्वामित्रेभिः¹ (viśvāmitrébhiḥ¹)
dative विश्वामित्राय (viśvāmitrā́ya) विश्वामित्राभ्याम् (viśvāmitrā́bhyām) विश्वामित्रेभ्यः (viśvāmitrébhyaḥ)
ablative विश्वामित्रात् (viśvāmitrā́t) विश्वामित्राभ्याम् (viśvāmitrā́bhyām) विश्वामित्रेभ्यः (viśvāmitrébhyaḥ)
genitive विश्वामित्रस्य (viśvāmitrásya) विश्वामित्रयोः (viśvāmitráyoḥ) विश्वामित्राणाम् (viśvāmitrā́ṇām)
locative विश्वामित्रे (viśvāmitré) विश्वामित्रयोः (viśvāmitráyoḥ) विश्वामित्रेषु (viśvāmitréṣu)
vocative विश्वामित्र (víśvāmitra) विश्वामित्रौ (víśvāmitrau)
विश्वामित्रा¹ (víśvāmitrā¹)
विश्वामित्राः (víśvāmitrāḥ)
विश्वामित्रासः¹ (víśvāmitrāsaḥ¹)
  • ¹Vedic

Descendants