विष्ठित

Hindi

Etymology

Learned borrowing from Sanskrit विष्ठित (víṣṭhita).

Pronunciation

  • (Delhi) IPA(key): /ʋɪʂ.ʈʰɪt̪/

Adjective

विष्ठित • (viṣṭhit) (indeclinable) (formal)

  1. being present or near; standing beside

Further reading

Sanskrit

Alternative scripts

Etymology

From वि- (vi-) +‎ स्थित (sthitá).

Pronunciation

Adjective

विष्ठित • (víṣṭhita) stem

  1. standing apart
  2. scattered, spread, diffused
  3. standing, fixed, stationary
  4. standing or being on or in
  5. being present or near

Declension

Masculine a-stem declension of विष्ठित
singular dual plural
nominative विष्ठितः (víṣṭhitaḥ) विष्ठितौ (víṣṭhitau)
विष्ठिता¹ (víṣṭhitā¹)
विष्ठिताः (víṣṭhitāḥ)
विष्ठितासः¹ (víṣṭhitāsaḥ¹)
accusative विष्ठितम् (víṣṭhitam) विष्ठितौ (víṣṭhitau)
विष्ठिता¹ (víṣṭhitā¹)
विष्ठितान् (víṣṭhitān)
instrumental विष्ठितेन (víṣṭhitena) विष्ठिताभ्याम् (víṣṭhitābhyām) विष्ठितैः (víṣṭhitaiḥ)
विष्ठितेभिः¹ (víṣṭhitebhiḥ¹)
dative विष्ठिताय (víṣṭhitāya) विष्ठिताभ्याम् (víṣṭhitābhyām) विष्ठितेभ्यः (víṣṭhitebhyaḥ)
ablative विष्ठितात् (víṣṭhitāt) विष्ठिताभ्याम् (víṣṭhitābhyām) विष्ठितेभ्यः (víṣṭhitebhyaḥ)
genitive विष्ठितस्य (víṣṭhitasya) विष्ठितयोः (víṣṭhitayoḥ) विष्ठितानाम् (víṣṭhitānām)
locative विष्ठिते (víṣṭhite) विष्ठितयोः (víṣṭhitayoḥ) विष्ठितेषु (víṣṭhiteṣu)
vocative विष्ठित (víṣṭhita) विष्ठितौ (víṣṭhitau)
विष्ठिता¹ (víṣṭhitā¹)
विष्ठिताः (víṣṭhitāḥ)
विष्ठितासः¹ (víṣṭhitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of विष्ठिता
singular dual plural
nominative विष्ठिता (víṣṭhitā) विष्ठिते (víṣṭhite) विष्ठिताः (víṣṭhitāḥ)
accusative विष्ठिताम् (víṣṭhitām) विष्ठिते (víṣṭhite) विष्ठिताः (víṣṭhitāḥ)
instrumental विष्ठितया (víṣṭhitayā)
विष्ठिता¹ (víṣṭhitā¹)
विष्ठिताभ्याम् (víṣṭhitābhyām) विष्ठिताभिः (víṣṭhitābhiḥ)
dative विष्ठितायै (víṣṭhitāyai) विष्ठिताभ्याम् (víṣṭhitābhyām) विष्ठिताभ्यः (víṣṭhitābhyaḥ)
ablative विष्ठितायाः (víṣṭhitāyāḥ)
विष्ठितायै² (víṣṭhitāyai²)
विष्ठिताभ्याम् (víṣṭhitābhyām) विष्ठिताभ्यः (víṣṭhitābhyaḥ)
genitive विष्ठितायाः (víṣṭhitāyāḥ)
विष्ठितायै² (víṣṭhitāyai²)
विष्ठितयोः (víṣṭhitayoḥ) विष्ठितानाम् (víṣṭhitānām)
locative विष्ठितायाम् (víṣṭhitāyām) विष्ठितयोः (víṣṭhitayoḥ) विष्ठितासु (víṣṭhitāsu)
vocative विष्ठिते (víṣṭhite) विष्ठिते (víṣṭhite) विष्ठिताः (víṣṭhitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विष्ठित
singular dual plural
nominative विष्ठितम् (víṣṭhitam) विष्ठिते (víṣṭhite) विष्ठितानि (víṣṭhitāni)
विष्ठिता¹ (víṣṭhitā¹)
accusative विष्ठितम् (víṣṭhitam) विष्ठिते (víṣṭhite) विष्ठितानि (víṣṭhitāni)
विष्ठिता¹ (víṣṭhitā¹)
instrumental विष्ठितेन (víṣṭhitena) विष्ठिताभ्याम् (víṣṭhitābhyām) विष्ठितैः (víṣṭhitaiḥ)
विष्ठितेभिः¹ (víṣṭhitebhiḥ¹)
dative विष्ठिताय (víṣṭhitāya) विष्ठिताभ्याम् (víṣṭhitābhyām) विष्ठितेभ्यः (víṣṭhitebhyaḥ)
ablative विष्ठितात् (víṣṭhitāt) विष्ठिताभ्याम् (víṣṭhitābhyām) विष्ठितेभ्यः (víṣṭhitebhyaḥ)
genitive विष्ठितस्य (víṣṭhitasya) विष्ठितयोः (víṣṭhitayoḥ) विष्ठितानाम् (víṣṭhitānām)
locative विष्ठिते (víṣṭhite) विष्ठितयोः (víṣṭhitayoḥ) विष्ठितेषु (víṣṭhiteṣu)
vocative विष्ठित (víṣṭhita) विष्ठिते (víṣṭhite) विष्ठितानि (víṣṭhitāni)
विष्ठिता¹ (víṣṭhitā¹)
  • ¹Vedic

Further reading