विसृष्टि

Sanskrit

Etymology

From वि- (vi-) +‎ सृष्टि (sṛṣṭi).

Pronunciation

Noun

विसृष्टि • (vísṛṣṭi) stemf

  1. letting go , allowing to flow , discharge Lit. Kāṭh.
  2. emission (of semen) Lit. L.
  3. leaving , quitting Lit. W.
  4. giving , offering Lit. ib.
  5. creation , production Lit. RV. Lit. ŚBr.
  6. secondary creation or creation in detail Lit. Pur.
  7. offspring

Declension

Feminine i-stem declension of विसृष्टि
singular dual plural
nominative विसृष्टिः (vísṛṣṭiḥ) विसृष्टी (vísṛṣṭī) विसृष्टयः (vísṛṣṭayaḥ)
accusative विसृष्टिम् (vísṛṣṭim) विसृष्टी (vísṛṣṭī) विसृष्टीः (vísṛṣṭīḥ)
instrumental विसृष्ट्या (vísṛṣṭyā)
विसृष्टी¹ (vísṛṣṭī¹)
विसृष्टिभ्याम् (vísṛṣṭibhyām) विसृष्टिभिः (vísṛṣṭibhiḥ)
dative विसृष्टये (vísṛṣṭaye)
विसृष्ट्यै² (vísṛṣṭyai²)
विसृष्टी¹ (vísṛṣṭī¹)
विसृष्टिभ्याम् (vísṛṣṭibhyām) विसृष्टिभ्यः (vísṛṣṭibhyaḥ)
ablative विसृष्टेः (vísṛṣṭeḥ)
विसृष्ट्याः² (vísṛṣṭyāḥ²)
विसृष्ट्यै³ (vísṛṣṭyai³)
विसृष्टिभ्याम् (vísṛṣṭibhyām) विसृष्टिभ्यः (vísṛṣṭibhyaḥ)
genitive विसृष्टेः (vísṛṣṭeḥ)
विसृष्ट्याः² (vísṛṣṭyāḥ²)
विसृष्ट्यै³ (vísṛṣṭyai³)
विसृष्ट्योः (vísṛṣṭyoḥ) विसृष्टीनाम् (vísṛṣṭīnām)
locative विसृष्टौ (vísṛṣṭau)
विसृष्ट्याम्² (vísṛṣṭyām²)
विसृष्टा¹ (vísṛṣṭā¹)
विसृष्ट्योः (vísṛṣṭyoḥ) विसृष्टिषु (vísṛṣṭiṣu)
vocative विसृष्टे (vísṛṣṭe) विसृष्टी (vísṛṣṭī) विसृष्टयः (vísṛṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References