विहग

Sanskrit

Alternative forms

Noun

विहग • (vihaga) stemm

  1. bird

Declension

Masculine a-stem declension of विहग
singular dual plural
nominative विहगः (vihagaḥ) विहगौ (vihagau) विहगाः (vihagāḥ)
accusative विहगम् (vihagam) विहगौ (vihagau) विहगान् (vihagān)
instrumental विहगेन (vihagena) विहगाभ्याम् (vihagābhyām) विहगैः (vihagaiḥ)
dative विहगाय (vihagāya) विहगाभ्याम् (vihagābhyām) विहगेभ्यः (vihagebhyaḥ)
ablative विहगात् (vihagāt) विहगाभ्याम् (vihagābhyām) विहगेभ्यः (vihagebhyaḥ)
genitive विहगस्य (vihagasya) विहगयोः (vihagayoḥ) विहगानाम् (vihagānām)
locative विहगे (vihage) विहगयोः (vihagayoḥ) विहगेषु (vihageṣu)
vocative विहग (vihaga) विहगौ (vihagau) विहगाः (vihagāḥ)

Descendants

  • Thai: วิหค (wí-hòk)