वीतभी

Sanskrit

Pronunciation

Adjective

वीतभी • (vītabhī́) stem

  1. free from fear, fearless, intrepid

Declension

Masculine ī-stem declension of वीतभी
singular dual plural
nominative वीतभी (vītabhī́) वीतभ्यौ (vītabhyaù)
वीतभी¹ (vītabhī́¹)
वीतभ्यः (vītabhyàḥ)
वीतभीः¹ (vītabhī́ḥ¹)
accusative वीतभीम् (vītabhī́m) वीतभ्यौ (vītabhyaù)
वीतभी¹ (vītabhī́¹)
वीतभीः (vītabhī́ḥ)
instrumental वीतभ्या (vītabhyā́) वीतभीभ्याम् (vītabhī́bhyām) वीतभीभिः (vītabhī́bhiḥ)
dative वीतभ्यै (vītabhyaí) वीतभीभ्याम् (vītabhī́bhyām) वीतभीभ्यः (vītabhī́bhyaḥ)
ablative वीतभ्याः (vītabhyā́ḥ)
वीतभ्यै² (vītabhyaí²)
वीतभीभ्याम् (vītabhī́bhyām) वीतभीभ्यः (vītabhī́bhyaḥ)
genitive वीतभ्याः (vītabhyā́ḥ)
वीतभ्यै² (vītabhyaí²)
वीतभ्योः (vītabhyóḥ) वीतभीनाम् (vītabhī́nām)
locative वीतभ्याम् (vītabhyā́m) वीतभ्योः (vītabhyóḥ) वीतभीषु (vītabhī́ṣu)
vocative वीतभि (vī́tabhi) वीतभ्यौ (vī́tabhyau)
वीतभी¹ (vī́tabhī¹)
वीतभ्यः (vī́tabhyaḥ)
वीतभीः¹ (vī́tabhīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of वीतभी
singular dual plural
nominative वीतभी (vītabhī́) वीतभ्यौ (vītabhyaù)
वीतभी¹ (vītabhī́¹)
वीतभ्यः (vītabhyàḥ)
वीतभीः¹ (vītabhī́ḥ¹)
accusative वीतभीम् (vītabhī́m) वीतभ्यौ (vītabhyaù)
वीतभी¹ (vītabhī́¹)
वीतभीः (vītabhī́ḥ)
instrumental वीतभ्या (vītabhyā́) वीतभीभ्याम् (vītabhī́bhyām) वीतभीभिः (vītabhī́bhiḥ)
dative वीतभ्यै (vītabhyaí) वीतभीभ्याम् (vītabhī́bhyām) वीतभीभ्यः (vītabhī́bhyaḥ)
ablative वीतभ्याः (vītabhyā́ḥ)
वीतभ्यै² (vītabhyaí²)
वीतभीभ्याम् (vītabhī́bhyām) वीतभीभ्यः (vītabhī́bhyaḥ)
genitive वीतभ्याः (vītabhyā́ḥ)
वीतभ्यै² (vītabhyaí²)
वीतभ्योः (vītabhyóḥ) वीतभीनाम् (vītabhī́nām)
locative वीतभ्याम् (vītabhyā́m) वीतभ्योः (vītabhyóḥ) वीतभीषु (vītabhī́ṣu)
vocative वीतभि (vī́tabhi) वीतभ्यौ (vī́tabhyau)
वीतभी¹ (vī́tabhī¹)
वीतभ्यः (vī́tabhyaḥ)
वीतभीः¹ (vī́tabhīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ī-stem declension of वीतभी
singular dual plural
nominative वीतभी (vītabhī́) वीतभ्यौ (vītabhyaù)
वीतभी¹ (vītabhī́¹)
वीतभ्यः (vītabhyàḥ)
वीतभीः¹ (vītabhī́ḥ¹)
accusative वीतभीम् (vītabhī́m) वीतभ्यौ (vītabhyaù)
वीतभी¹ (vītabhī́¹)
वीतभीः (vītabhī́ḥ)
instrumental वीतभ्या (vītabhyā́) वीतभीभ्याम् (vītabhī́bhyām) वीतभीभिः (vītabhī́bhiḥ)
dative वीतभ्यै (vītabhyaí) वीतभीभ्याम् (vītabhī́bhyām) वीतभीभ्यः (vītabhī́bhyaḥ)
ablative वीतभ्याः (vītabhyā́ḥ)
वीतभ्यै² (vītabhyaí²)
वीतभीभ्याम् (vītabhī́bhyām) वीतभीभ्यः (vītabhī́bhyaḥ)
genitive वीतभ्याः (vītabhyā́ḥ)
वीतभ्यै² (vītabhyaí²)
वीतभ्योः (vītabhyóḥ) वीतभीनाम् (vītabhī́nām)
locative वीतभ्याम् (vītabhyā́m) वीतभ्योः (vītabhyóḥ) वीतभीषु (vītabhī́ṣu)
vocative वीतभि (vī́tabhi) वीतभ्यौ (vī́tabhyau)
वीतभी¹ (vī́tabhī¹)
वीतभ्यः (vī́tabhyaḥ)
वीतभीः¹ (vī́tabhīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas