वृकी

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *wl̥kʷíh₂s (she-wolf). Cognate with Proto-Germanic *wulgī (she-wolf).

Pronunciation

Noun

वृकी • (vṛkī́) stemf

  1. a she-wolf

Declension

Original declension:

Feminine ī-stem declension of वृकी
singular dual plural
nominative वृकीः (vṛkī́ḥ) वृक्या (vṛkyā̀) वृक्यः (vṛkyàḥ)
accusative वृक्यम् (vṛkyàm) वृक्या (vṛkyā̀) वृक्यः (vṛkyàḥ)
instrumental वृक्या (vṛkyā̀) वृकीभ्याम् (vṛkī́bhyām) वृकीभिः (vṛkī́bhiḥ)
dative वृक्ये (vṛkyè) वृकीभ्याम् (vṛkī́bhyām) वृकीभ्यः (vṛkī́bhyaḥ)
ablative वृक्यः (vṛkyàḥ) वृकीभ्याम् (vṛkī́bhyām) वृकीभ्यः (vṛkī́bhyaḥ)
genitive वृक्यः (vṛkyàḥ) वृक्योः (vṛkyòḥ) वृकीणाम् (vṛkī́ṇām)
locative वृकी (vṛkī́) वृक्योः (vṛkyòḥ) वृकीषु (vṛkī́ṣu)
vocative वृकि (vṛ́ki) वृक्या (vṛ́kyā) वृक्यः (vṛ́kyaḥ)

Later declension:

Feminine ī-stem declension of वृकी
singular dual plural
nominative वृकी (vṛkī́) वृक्यौ (vṛkyaù)
वृकी¹ (vṛkī́¹)
वृक्यः (vṛkyàḥ)
वृकीः¹ (vṛkī́ḥ¹)
accusative वृकीम् (vṛkī́m) वृक्यौ (vṛkyaù)
वृकी¹ (vṛkī́¹)
वृकीः (vṛkī́ḥ)
instrumental वृक्या (vṛkyā́) वृकीभ्याम् (vṛkī́bhyām) वृकीभिः (vṛkī́bhiḥ)
dative वृक्यै (vṛkyaí) वृकीभ्याम् (vṛkī́bhyām) वृकीभ्यः (vṛkī́bhyaḥ)
ablative वृक्याः (vṛkyā́ḥ)
वृक्यै² (vṛkyaí²)
वृकीभ्याम् (vṛkī́bhyām) वृकीभ्यः (vṛkī́bhyaḥ)
genitive वृक्याः (vṛkyā́ḥ)
वृक्यै² (vṛkyaí²)
वृक्योः (vṛkyóḥ) वृकीणाम् (vṛkī́ṇām)
locative वृक्याम् (vṛkyā́m) वृक्योः (vṛkyóḥ) वृकीषु (vṛkī́ṣu)
vocative वृकि (vṛ́ki) वृक्यौ (vṛ́kyau)
वृकी¹ (vṛ́kī¹)
वृक्यः (vṛ́kyaḥ)
वृकीः¹ (vṛ́kīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas