वृक्षशायिका

Sanskrit

Alternative scripts

Etymology

Tatpuruṣa compound of वृक्ष (vṛkṣa, tree) +‎ शायिका (śāyikā, lier).

Pronunciation

Noun

वृक्षशायिका • (vṛkṣaśāyikā) stemf

  1. squirrel
    Synonym: वृक्षमर्कटिका (vṛkṣamarkaṭikā)
    • c. 600 BCE – 600 CE, Suśruta, Suśruta Saṃhitā
    • 2008, संस्कृतलघुकथाचयः [saṃskṛtalaghukathācayaḥ]‎[1], page 259:
      [] तत्र मया एकदा एकं कौतूहलं दृष्टम् – यद् एका वृक्षशायिका (गिलहरी) तत्र सरति, तां वल्लरीं कृन्तति, सीताफलं च वृक्षस्य अधस्तात् वद्धस्य ममैव भेडस्य मस्तकोपरि पतति तस्मात् भीतः भेडश्च ‘भ्यःऽऽऽ’ इति गदति ।
      [] tatra mayā ekadā ekaṃ kautūhalaṃ dṛṣṭam – yad ekā vṛkṣaśāyikā (gilaharī) tatra sarati, tāṃ vallarīṃ kṛntati, sītāphalaṃ ca vṛkṣasya adhastāt vaddhasya mamaiva bheḍasya mastakopari patati tasmāt bhītaḥ bheḍaśca ‘bhyaḥʼʼʼ’ iti gadati.
      There I once saw a strange happening – a squirrel is running there, cutting the creeper and the custard-apple falls down from the tree on to my ram's head, who becoming afraid, cries ‘Mehhh’.

Declension

Feminine ā-stem declension of वृक्षशायिका
singular dual plural
nominative वृक्षशायिका (vṛkṣaśāyikā) वृक्षशायिके (vṛkṣaśāyike) वृक्षशायिकाः (vṛkṣaśāyikāḥ)
accusative वृक्षशायिकाम् (vṛkṣaśāyikām) वृक्षशायिके (vṛkṣaśāyike) वृक्षशायिकाः (vṛkṣaśāyikāḥ)
instrumental वृक्षशायिकया (vṛkṣaśāyikayā)
वृक्षशायिका¹ (vṛkṣaśāyikā¹)
वृक्षशायिकाभ्याम् (vṛkṣaśāyikābhyām) वृक्षशायिकाभिः (vṛkṣaśāyikābhiḥ)
dative वृक्षशायिकायै (vṛkṣaśāyikāyai) वृक्षशायिकाभ्याम् (vṛkṣaśāyikābhyām) वृक्षशायिकाभ्यः (vṛkṣaśāyikābhyaḥ)
ablative वृक्षशायिकायाः (vṛkṣaśāyikāyāḥ)
वृक्षशायिकायै² (vṛkṣaśāyikāyai²)
वृक्षशायिकाभ्याम् (vṛkṣaśāyikābhyām) वृक्षशायिकाभ्यः (vṛkṣaśāyikābhyaḥ)
genitive वृक्षशायिकायाः (vṛkṣaśāyikāyāḥ)
वृक्षशायिकायै² (vṛkṣaśāyikāyai²)
वृक्षशायिकयोः (vṛkṣaśāyikayoḥ) वृक्षशायिकानाम् (vṛkṣaśāyikānām)
locative वृक्षशायिकायाम् (vṛkṣaśāyikāyām) वृक्षशायिकयोः (vṛkṣaśāyikayoḥ) वृक्षशायिकासु (vṛkṣaśāyikāsu)
vocative वृक्षशायिके (vṛkṣaśāyike) वृक्षशायिके (vṛkṣaśāyike) वृक्षशायिकाः (vṛkṣaśāyikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References