वृत्रहन्

Sanskrit

Etymology

From Proto-Indo-Iranian *wr̥traǰʰā́. Cognate with Avestan 𐬬𐬆𐬭𐬆𐬚𐬭𐬀𐬘𐬀𐬥 (vərəθrajan).

Pronunciation

Adjective

वृत्रहन् • (vṛtrahán)

  1. killing enemies or Vritra, victorious (mostly applied to Indra, but also to Agni and even to Sarasvati)

Declension

Masculine an-stem declension of वृत्रहन्
singular dual plural
nominative वृत्रहा (vṛtrahā́) वृत्रहणाउ (vṛtraháṇāu) वृत्रहणः (vṛtraháṇaḥ)
accusative वृत्रहणम् (vṛtraháṇam) - वृत्रघ्नः (vṛtraghnáḥ)
instrumental वृत्रघ्ना (vṛtraghnā́) - वृत्रहभिः (vṛtrahábhiḥ)
dative वृत्रघ्ने (vṛtraghné) वृत्रहभ्याम् (vṛtrahábhyām) वृत्रहभ्यः (vṛtrahábhyaḥ)
ablative वृत्रघ्नः (vṛtraghnáḥ) - वृत्रघ्नाम् (vṛtraghnā́m)
genitive वृत्रघ्नः (vṛtraghnáḥ) वृत्रघ्नोः (vṛtraghnóḥ) वृत्रघ्नाम् (vṛtraghnā́m)
locative वृत्रघ्नि (vṛtraghní)
वृत्रहणि (vṛtraháṇi)
वृत्रघ्नोः (vṛtraghnóḥ) वृत्रहसु (vṛtrahásu)
vocative वृत्रहन् (vṛ́trahan) वृत्रहणाउ (vṛ́trahaṇāu) वृत्रहणः (vṛ́trahaṇaḥ)
Feminine ī-stem declension of वृत्रघ्नी
singular dual plural
nominative वृत्रघ्नी (vṛtraghnī́) वृत्रघ्न्यौ (vṛtraghnyaù)
वृत्रघ्नी¹ (vṛtraghnī́¹)
वृत्रघ्न्यः (vṛtraghnyàḥ)
वृत्रघ्नीः¹ (vṛtraghnī́ḥ¹)
accusative वृत्रघ्नीम् (vṛtraghnī́m) वृत्रघ्न्यौ (vṛtraghnyaù)
वृत्रघ्नी¹ (vṛtraghnī́¹)
वृत्रघ्नीः (vṛtraghnī́ḥ)
instrumental वृत्रघ्न्या (vṛtraghnyā́) वृत्रघ्नीभ्याम् (vṛtraghnī́bhyām) वृत्रघ्नीभिः (vṛtraghnī́bhiḥ)
dative वृत्रघ्न्यै (vṛtraghnyaí) वृत्रघ्नीभ्याम् (vṛtraghnī́bhyām) वृत्रघ्नीभ्यः (vṛtraghnī́bhyaḥ)
ablative वृत्रघ्न्याः (vṛtraghnyā́ḥ)
वृत्रघ्न्यै² (vṛtraghnyaí²)
वृत्रघ्नीभ्याम् (vṛtraghnī́bhyām) वृत्रघ्नीभ्यः (vṛtraghnī́bhyaḥ)
genitive वृत्रघ्न्याः (vṛtraghnyā́ḥ)
वृत्रघ्न्यै² (vṛtraghnyaí²)
वृत्रघ्न्योः (vṛtraghnyóḥ) वृत्रघ्नीनाम् (vṛtraghnī́nām)
locative वृत्रघ्न्याम् (vṛtraghnyā́m) वृत्रघ्न्योः (vṛtraghnyóḥ) वृत्रघ्नीषु (vṛtraghnī́ṣu)
vocative वृत्रघ्णि (vṛ́traghṇi) वृत्रघ्न्यौ (vṛ́traghnyau)
वृत्रघ्नी¹ (vṛ́traghnī¹)
वृत्रघ्न्यः (vṛ́traghnyaḥ)
वृत्रघ्नीः¹ (vṛ́traghnīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter an-stem declension of वृत्रहन्
singular dual plural
nominative वृत्रह (vṛtrahá) वृत्रह्णी (vṛtrahṇī́)
वृत्रहणी (vṛtraháṇī)
वृत्रहाणि (vṛtrahā́ṇi)
वृत्रह¹ (vṛtrahá¹)
वृत्रहा¹ (vṛtrahā́¹)
accusative वृत्रह (vṛtrahá) वृत्रह्णी (vṛtrahṇī́)
वृत्रहणी (vṛtraháṇī)
वृत्रहाणि (vṛtrahā́ṇi)
वृत्रह¹ (vṛtrahá¹)
वृत्रहा¹ (vṛtrahā́¹)
instrumental वृत्रह्णा (vṛtrahṇā́) वृत्रहभ्याम् (vṛtrahábhyām) वृत्रहभिः (vṛtrahábhiḥ)
dative वृत्रह्णे (vṛtrahṇé) वृत्रहभ्याम् (vṛtrahábhyām) वृत्रहभ्यः (vṛtrahábhyaḥ)
ablative वृत्रह्णः (vṛtrahṇáḥ) वृत्रहभ्याम् (vṛtrahábhyām) वृत्रहभ्यः (vṛtrahábhyaḥ)
genitive वृत्रह्णः (vṛtrahṇáḥ) वृत्रह्णोः (vṛtrahṇóḥ) वृत्रह्णाम् (vṛtrahṇā́m)
locative वृत्रह्णि (vṛtrahṇí)
वृत्रहणि (vṛtraháṇi)
वृत्रहन्¹ (vṛtrahán¹)
वृत्रह्णोः (vṛtrahṇóḥ) वृत्रहसु (vṛtrahásu)
vocative वृत्रहन् (vṛ́trahan)
वृत्रह (vṛ́traha)
वृत्रह्णी (vṛ́trahṇī)
वृत्रहणी (vṛ́trahaṇī)
वृत्रहाणि (vṛ́trahāṇi)
वृत्रह¹ (vṛ́traha¹)
वृत्रहा¹ (vṛ́trahā¹)
  • ¹Vedic