वेत्र

Sanskrit

Alternative scripts

Etymology

Derived from Proto-Indo-European *wéh₁itis (that which bends; a branch or a slender woody stem). See वेतस (vetasa) for cognates.

Pronunciation

Noun

वेत्र • (vetra) stemm or n

  1. a large reed (used for making sticks)
  2. a cane, staff

Declension

Masculine a-stem declension of वेत्र
singular dual plural
nominative वेत्रः (vetraḥ) वेत्रौ (vetrau)
वेत्रा¹ (vetrā¹)
वेत्राः (vetrāḥ)
वेत्रासः¹ (vetrāsaḥ¹)
accusative वेत्रम् (vetram) वेत्रौ (vetrau)
वेत्रा¹ (vetrā¹)
वेत्रान् (vetrān)
instrumental वेत्रेण (vetreṇa) वेत्राभ्याम् (vetrābhyām) वेत्रैः (vetraiḥ)
वेत्रेभिः¹ (vetrebhiḥ¹)
dative वेत्राय (vetrāya) वेत्राभ्याम् (vetrābhyām) वेत्रेभ्यः (vetrebhyaḥ)
ablative वेत्रात् (vetrāt) वेत्राभ्याम् (vetrābhyām) वेत्रेभ्यः (vetrebhyaḥ)
genitive वेत्रस्य (vetrasya) वेत्रयोः (vetrayoḥ) वेत्राणाम् (vetrāṇām)
locative वेत्रे (vetre) वेत्रयोः (vetrayoḥ) वेत्रेषु (vetreṣu)
vocative वेत्र (vetra) वेत्रौ (vetrau)
वेत्रा¹ (vetrā¹)
वेत्राः (vetrāḥ)
वेत्रासः¹ (vetrāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of वेत्र
singular dual plural
nominative वेत्रम् (vetram) वेत्रे (vetre) वेत्राणि (vetrāṇi)
वेत्रा¹ (vetrā¹)
accusative वेत्रम् (vetram) वेत्रे (vetre) वेत्राणि (vetrāṇi)
वेत्रा¹ (vetrā¹)
instrumental वेत्रेण (vetreṇa) वेत्राभ्याम् (vetrābhyām) वेत्रैः (vetraiḥ)
वेत्रेभिः¹ (vetrebhiḥ¹)
dative वेत्राय (vetrāya) वेत्राभ्याम् (vetrābhyām) वेत्रेभ्यः (vetrebhyaḥ)
ablative वेत्रात् (vetrāt) वेत्राभ्याम् (vetrābhyām) वेत्रेभ्यः (vetrebhyaḥ)
genitive वेत्रस्य (vetrasya) वेत्रयोः (vetrayoḥ) वेत्राणाम् (vetrāṇām)
locative वेत्रे (vetre) वेत्रयोः (vetrayoḥ) वेत्रेषु (vetreṣu)
vocative वेत्र (vetra) वेत्रे (vetre) वेत्राणि (vetrāṇi)
वेत्रा¹ (vetrā¹)
  • ¹Vedic

Descendants

  • Pali: vetta
  • Prakrit: 𑀯𑁂𑀢𑁆𑀢 (vĕtta), 𑀯𑀺𑀢𑁆𑀢 (vitta) (see there for further descendants)
  • Tamil: வேத்திரம் (vēttiram)