वेदन

Sanskrit

Alternative scripts

Etymology

विद् (vid, root) +‎ -अन (-ana)

Pronunciation

Noun

वेदन • (védana) stemn

  1. finding, acquisition
  2. perception, feeling
  3. knowledge
    Synonym: ज्ञान n (jñāna)

Declension

Neuter a-stem declension of वेदन
singular dual plural
nominative वेदनम् (védanam) वेदने (védane) वेदनानि (védanāni)
वेदना¹ (védanā¹)
accusative वेदनम् (védanam) वेदने (védane) वेदनानि (védanāni)
वेदना¹ (védanā¹)
instrumental वेदनेन (védanena) वेदनाभ्याम् (védanābhyām) वेदनैः (védanaiḥ)
वेदनेभिः¹ (védanebhiḥ¹)
dative वेदनाय (védanāya) वेदनाभ्याम् (védanābhyām) वेदनेभ्यः (védanebhyaḥ)
ablative वेदनात् (védanāt) वेदनाभ्याम् (védanābhyām) वेदनेभ्यः (védanebhyaḥ)
genitive वेदनस्य (védanasya) वेदनयोः (védanayoḥ) वेदनानाम् (védanānām)
locative वेदने (védane) वेदनयोः (védanayoḥ) वेदनेषु (védaneṣu)
vocative वेदन (védana) वेदने (védane) वेदनानि (védanāni)
वेदना¹ (védanā¹)
  • ¹Vedic

Adjective

वेदन • (vedana) stem

  1. proclaiming, making known
  2. finding, procuring

Declension

Masculine a-stem declension of वेदन
singular dual plural
nominative वेदनः (védanaḥ) वेदनौ (védanau)
वेदना¹ (védanā¹)
वेदनाः (védanāḥ)
वेदनासः¹ (védanāsaḥ¹)
accusative वेदनम् (védanam) वेदनौ (védanau)
वेदना¹ (védanā¹)
वेदनान् (védanān)
instrumental वेदनेन (védanena) वेदनाभ्याम् (védanābhyām) वेदनैः (védanaiḥ)
वेदनेभिः¹ (védanebhiḥ¹)
dative वेदनाय (védanāya) वेदनाभ्याम् (védanābhyām) वेदनेभ्यः (védanebhyaḥ)
ablative वेदनात् (védanāt) वेदनाभ्याम् (védanābhyām) वेदनेभ्यः (védanebhyaḥ)
genitive वेदनस्य (védanasya) वेदनयोः (védanayoḥ) वेदनानाम् (védanānām)
locative वेदने (védane) वेदनयोः (védanayoḥ) वेदनेषु (védaneṣu)
vocative वेदन (védana) वेदनौ (védanau)
वेदना¹ (védanā¹)
वेदनाः (védanāḥ)
वेदनासः¹ (védanāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वेदना
singular dual plural
nominative वेदना (védanā) वेदने (védane) वेदनाः (védanāḥ)
accusative वेदनाम् (védanām) वेदने (védane) वेदनाः (védanāḥ)
instrumental वेदनया (védanayā)
वेदना¹ (védanā¹)
वेदनाभ्याम् (védanābhyām) वेदनाभिः (védanābhiḥ)
dative वेदनायै (védanāyai) वेदनाभ्याम् (védanābhyām) वेदनाभ्यः (védanābhyaḥ)
ablative वेदनायाः (védanāyāḥ)
वेदनायै² (védanāyai²)
वेदनाभ्याम् (védanābhyām) वेदनाभ्यः (védanābhyaḥ)
genitive वेदनायाः (védanāyāḥ)
वेदनायै² (védanāyai²)
वेदनयोः (védanayoḥ) वेदनानाम् (védanānām)
locative वेदनायाम् (védanāyām) वेदनयोः (védanayoḥ) वेदनासु (védanāsu)
vocative वेदने (védane) वेदने (védane) वेदनाः (védanāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वेदन
singular dual plural
nominative वेदनम् (vedanam) वेदने (vedane) वेदनानि (vedanāni)
वेदना¹ (vedanā¹)
accusative वेदनम् (vedanam) वेदने (vedane) वेदनानि (vedanāni)
वेदना¹ (vedanā¹)
instrumental वेदनेन (vedanena) वेदनाभ्याम् (vedanābhyām) वेदनैः (vedanaiḥ)
वेदनेभिः¹ (vedanebhiḥ¹)
dative वेदनाय (vedanāya) वेदनाभ्याम् (vedanābhyām) वेदनेभ्यः (vedanebhyaḥ)
ablative वेदनात् (vedanāt) वेदनाभ्याम् (vedanābhyām) वेदनेभ्यः (vedanebhyaḥ)
genitive वेदनस्य (vedanasya) वेदनयोः (vedanayoḥ) वेदनानाम् (vedanānām)
locative वेदने (vedane) वेदनयोः (vedanayoḥ) वेदनेषु (vedaneṣu)
vocative वेदन (vedana) वेदने (vedane) वेदनानि (vedanāni)
वेदना¹ (vedanā¹)
  • ¹Vedic

Derived terms

Descendants

  • English: vedana

References