वेदान्त

Sanskrit

Alternative scripts

Etymology

Compound of वेद (véda, Veda) +‎ अन्त (antá, end)

Pronunciation

Noun

वेदान्त • (vedānta) stemm

  1. Vedanta (Puranas, Upanishad)

Declension

Masculine a-stem declension of वेदान्त
singular dual plural
nominative वेदान्तः (vedāntaḥ) वेदान्तौ (vedāntau)
वेदान्ता¹ (vedāntā¹)
वेदान्ताः (vedāntāḥ)
वेदान्तासः¹ (vedāntāsaḥ¹)
accusative वेदान्तम् (vedāntam) वेदान्तौ (vedāntau)
वेदान्ता¹ (vedāntā¹)
वेदान्तान् (vedāntān)
instrumental वेदान्तेन (vedāntena) वेदान्ताभ्याम् (vedāntābhyām) वेदान्तैः (vedāntaiḥ)
वेदान्तेभिः¹ (vedāntebhiḥ¹)
dative वेदान्ताय (vedāntāya) वेदान्ताभ्याम् (vedāntābhyām) वेदान्तेभ्यः (vedāntebhyaḥ)
ablative वेदान्तात् (vedāntāt) वेदान्ताभ्याम् (vedāntābhyām) वेदान्तेभ्यः (vedāntebhyaḥ)
genitive वेदान्तस्य (vedāntasya) वेदान्तयोः (vedāntayoḥ) वेदान्तानाम् (vedāntānām)
locative वेदान्ते (vedānte) वेदान्तयोः (vedāntayoḥ) वेदान्तेषु (vedānteṣu)
vocative वेदान्त (vedānta) वेदान्तौ (vedāntau)
वेदान्ता¹ (vedāntā¹)
वेदान्ताः (vedāntāḥ)
वेदान्तासः¹ (vedāntāsaḥ¹)
  • ¹Vedic

Descendants

  • English: Vedanta (learned)
  • Finnish: vedanta (learned)