वेद्या

Sanskrit

Alternative scripts

Etymology

From the root विद् (vid).

Pronunciation

Noun

वेद्या • (vedyā́) stemf

  1. knowledge
  2. art, dexterity

Declension

Feminine ā-stem declension of वेद्या
singular dual plural
nominative वेद्या (vedyā́) वेद्ये (vedyé) वेद्याः (vedyā́ḥ)
accusative वेद्याम् (vedyā́m) वेद्ये (vedyé) वेद्याः (vedyā́ḥ)
instrumental वेद्यया (vedyáyā)
वेद्या¹ (vedyā́¹)
वेद्याभ्याम् (vedyā́bhyām) वेद्याभिः (vedyā́bhiḥ)
dative वेद्यायै (vedyā́yai) वेद्याभ्याम् (vedyā́bhyām) वेद्याभ्यः (vedyā́bhyaḥ)
ablative वेद्यायाः (vedyā́yāḥ)
वेद्यायै² (vedyā́yai²)
वेद्याभ्याम् (vedyā́bhyām) वेद्याभ्यः (vedyā́bhyaḥ)
genitive वेद्यायाः (vedyā́yāḥ)
वेद्यायै² (vedyā́yai²)
वेद्ययोः (vedyáyoḥ) वेद्यानाम् (vedyā́nām)
locative वेद्यायाम् (vedyā́yām) वेद्ययोः (vedyáyoḥ) वेद्यासु (vedyā́su)
vocative वेद्ये (védye) वेद्ये (védye) वेद्याः (védyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas