वेष्ट

Sanskrit

Etymology

    (This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

    Pronunciation

    Noun

    वेष्ट • (vēṣṭá) stemm

    1. band, noose

    Declension

    Masculine a-stem declension of वेष्ट
    singular dual plural
    nominative वेष्टः (veṣṭaḥ) वेष्टौ (veṣṭau)
    वेष्टा¹ (veṣṭā¹)
    वेष्टाः (veṣṭāḥ)
    वेष्टासः¹ (veṣṭāsaḥ¹)
    accusative वेष्टम् (veṣṭam) वेष्टौ (veṣṭau)
    वेष्टा¹ (veṣṭā¹)
    वेष्टान् (veṣṭān)
    instrumental वेष्टेन (veṣṭena) वेष्टाभ्याम् (veṣṭābhyām) वेष्टैः (veṣṭaiḥ)
    वेष्टेभिः¹ (veṣṭebhiḥ¹)
    dative वेष्टाय (veṣṭāya) वेष्टाभ्याम् (veṣṭābhyām) वेष्टेभ्यः (veṣṭebhyaḥ)
    ablative वेष्टात् (veṣṭāt) वेष्टाभ्याम् (veṣṭābhyām) वेष्टेभ्यः (veṣṭebhyaḥ)
    genitive वेष्टस्य (veṣṭasya) वेष्टयोः (veṣṭayoḥ) वेष्टानाम् (veṣṭānām)
    locative वेष्टे (veṣṭe) वेष्टयोः (veṣṭayoḥ) वेष्टेषु (veṣṭeṣu)
    vocative वेष्ट (veṣṭa) वेष्टौ (veṣṭau)
    वेष्टा¹ (veṣṭā¹)
    वेष्टाः (veṣṭāḥ)
    वेष्टासः¹ (veṣṭāsaḥ¹)
    • ¹Vedic

    Derived terms

    • वेष्टक (veṣṭaka)

    Descendants

    • Pali: sīsa-vēṭha
    • Prakrit: 𑀯𑁂𑀠 (veḍha) (see there for further descendants)
    • Marathi: वेठ (veṭh), वेंठ (veṇṭha), वेट (veṭ), वेंट (veṇṭa)
    Borrowings

    References