Sanskrit
Etymology
वि- (vi-, “un”) + तथ्य (tathya, “true”)
Adjective
वैतथ्य • (vaitathya)
- false (MW.)
Declension
Masculine a-stem declension of वैतथ्य
|
|
singular
|
dual
|
plural
|
| nominative
|
वैतथ्यः (vaitathyaḥ)
|
वैतथ्यौ (vaitathyau)
|
वैतथ्याः (vaitathyāḥ)
|
| accusative
|
वैतथ्यम् (vaitathyam)
|
वैतथ्यौ (vaitathyau)
|
वैतथ्यान् (vaitathyān)
|
| instrumental
|
वैतथ्येन (vaitathyena)
|
वैतथ्याभ्याम् (vaitathyābhyām)
|
वैतथ्यैः (vaitathyaiḥ)
|
| dative
|
वैतथ्याय (vaitathyāya)
|
वैतथ्याभ्याम् (vaitathyābhyām)
|
वैतथ्येभ्यः (vaitathyebhyaḥ)
|
| ablative
|
वैतथ्यात् (vaitathyāt)
|
वैतथ्याभ्याम् (vaitathyābhyām)
|
वैतथ्येभ्यः (vaitathyebhyaḥ)
|
| genitive
|
वैतथ्यस्य (vaitathyasya)
|
वैतथ्ययोः (vaitathyayoḥ)
|
वैतथ्यानाम् (vaitathyānām)
|
| locative
|
वैतथ्ये (vaitathye)
|
वैतथ्ययोः (vaitathyayoḥ)
|
वैतथ्येषु (vaitathyeṣu)
|
| vocative
|
वैतथ्य (vaitathya)
|
वैतथ्यौ (vaitathyau)
|
वैतथ्याः (vaitathyāḥ)
|
Feminine ā-stem declension of वैतथ्य
|
|
singular
|
dual
|
plural
|
| nominative
|
वैतथ्या (vaitathyā)
|
वैतथ्ये (vaitathye)
|
वैतथ्याः (vaitathyāḥ)
|
| accusative
|
वैतथ्याम् (vaitathyām)
|
वैतथ्ये (vaitathye)
|
वैतथ्याः (vaitathyāḥ)
|
| instrumental
|
वैतथ्यया (vaitathyayā)
|
वैतथ्याभ्याम् (vaitathyābhyām)
|
वैतथ्याभिः (vaitathyābhiḥ)
|
| dative
|
वैतथ्यायै (vaitathyāyai)
|
वैतथ्याभ्याम् (vaitathyābhyām)
|
वैतथ्याभ्यः (vaitathyābhyaḥ)
|
| ablative
|
वैतथ्यायाः (vaitathyāyāḥ)
|
वैतथ्याभ्याम् (vaitathyābhyām)
|
वैतथ्याभ्यः (vaitathyābhyaḥ)
|
| genitive
|
वैतथ्यायाः (vaitathyāyāḥ)
|
वैतथ्ययोः (vaitathyayoḥ)
|
वैतथ्यानाम् (vaitathyānām)
|
| locative
|
वैतथ्यायाम् (vaitathyāyām)
|
वैतथ्ययोः (vaitathyayoḥ)
|
वैतथ्यासु (vaitathyāsu)
|
| vocative
|
वैतथ्ये (vaitathye)
|
वैतथ्ये (vaitathye)
|
वैतथ्याः (vaitathyāḥ)
|
Neuter a-stem declension of वैतथ्य
|
|
singular
|
dual
|
plural
|
| nominative
|
वैतथ्यम् (vaitathyam)
|
वैतथ्ये (vaitathye)
|
वैतथ्यानि (vaitathyāni)
|
| accusative
|
वैतथ्यम् (vaitathyam)
|
वैतथ्ये (vaitathye)
|
वैतथ्यानि (vaitathyāni)
|
| instrumental
|
वैतथ्येन (vaitathyena)
|
वैतथ्याभ्याम् (vaitathyābhyām)
|
वैतथ्यैः (vaitathyaiḥ)
|
| dative
|
वैतथ्याय (vaitathyāya)
|
वैतथ्याभ्याम् (vaitathyābhyām)
|
वैतथ्येभ्यः (vaitathyebhyaḥ)
|
| ablative
|
वैतथ्यात् (vaitathyāt)
|
वैतथ्याभ्याम् (vaitathyābhyām)
|
वैतथ्येभ्यः (vaitathyebhyaḥ)
|
| genitive
|
वैतथ्यस्य (vaitathyasya)
|
वैतथ्ययोः (vaitathyayoḥ)
|
वैतथ्यानाम् (vaitathyānām)
|
| locative
|
वैतथ्ये (vaitathye)
|
वैतथ्ययोः (vaitathyayoḥ)
|
वैतथ्येषु (vaitathyeṣu)
|
| vocative
|
वैतथ्य (vaitathya)
|
वैतथ्ये (vaitathye)
|
वैतथ्यानि (vaitathyāni)
|
References