वैदर्भ

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of विदर्भ (vidarbha).

Pronunciation

Adjective

वैदर्भ • (vaidarbha) stem

  1. of or relating to Vidarbha

Declension

Masculine a-stem declension of वैदर्भ
singular dual plural
nominative वैदर्भः (vaidarbhaḥ) वैदर्भौ (vaidarbhau)
वैदर्भा¹ (vaidarbhā¹)
वैदर्भाः (vaidarbhāḥ)
वैदर्भासः¹ (vaidarbhāsaḥ¹)
accusative वैदर्भम् (vaidarbham) वैदर्भौ (vaidarbhau)
वैदर्भा¹ (vaidarbhā¹)
वैदर्भान् (vaidarbhān)
instrumental वैदर्भेण (vaidarbheṇa) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भैः (vaidarbhaiḥ)
वैदर्भेभिः¹ (vaidarbhebhiḥ¹)
dative वैदर्भाय (vaidarbhāya) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
ablative वैदर्भात् (vaidarbhāt) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
genitive वैदर्भस्य (vaidarbhasya) वैदर्भयोः (vaidarbhayoḥ) वैदर्भाणाम् (vaidarbhāṇām)
locative वैदर्भे (vaidarbhe) वैदर्भयोः (vaidarbhayoḥ) वैदर्भेषु (vaidarbheṣu)
vocative वैदर्भ (vaidarbha) वैदर्भौ (vaidarbhau)
वैदर्भा¹ (vaidarbhā¹)
वैदर्भाः (vaidarbhāḥ)
वैदर्भासः¹ (vaidarbhāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of वैदर्भी
singular dual plural
nominative वैदर्भी (vaidarbhī) वैदर्भ्यौ (vaidarbhyau)
वैदर्भी¹ (vaidarbhī¹)
वैदर्भ्यः (vaidarbhyaḥ)
वैदर्भीः¹ (vaidarbhīḥ¹)
accusative वैदर्भीम् (vaidarbhīm) वैदर्भ्यौ (vaidarbhyau)
वैदर्भी¹ (vaidarbhī¹)
वैदर्भीः (vaidarbhīḥ)
instrumental वैदर्भ्या (vaidarbhyā) वैदर्भीभ्याम् (vaidarbhībhyām) वैदर्भीभिः (vaidarbhībhiḥ)
dative वैदर्भ्यै (vaidarbhyai) वैदर्भीभ्याम् (vaidarbhībhyām) वैदर्भीभ्यः (vaidarbhībhyaḥ)
ablative वैदर्भ्याः (vaidarbhyāḥ)
वैदर्भ्यै² (vaidarbhyai²)
वैदर्भीभ्याम् (vaidarbhībhyām) वैदर्भीभ्यः (vaidarbhībhyaḥ)
genitive वैदर्भ्याः (vaidarbhyāḥ)
वैदर्भ्यै² (vaidarbhyai²)
वैदर्भ्योः (vaidarbhyoḥ) वैदर्भीणाम् (vaidarbhīṇām)
locative वैदर्भ्याम् (vaidarbhyām) वैदर्भ्योः (vaidarbhyoḥ) वैदर्भीषु (vaidarbhīṣu)
vocative वैदर्भि (vaidarbhi) वैदर्भ्यौ (vaidarbhyau)
वैदर्भी¹ (vaidarbhī¹)
वैदर्भ्यः (vaidarbhyaḥ)
वैदर्भीः¹ (vaidarbhīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैदर्भ
singular dual plural
nominative वैदर्भम् (vaidarbham) वैदर्भे (vaidarbhe) वैदर्भाणि (vaidarbhāṇi)
वैदर्भा¹ (vaidarbhā¹)
accusative वैदर्भम् (vaidarbham) वैदर्भे (vaidarbhe) वैदर्भाणि (vaidarbhāṇi)
वैदर्भा¹ (vaidarbhā¹)
instrumental वैदर्भेण (vaidarbheṇa) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भैः (vaidarbhaiḥ)
वैदर्भेभिः¹ (vaidarbhebhiḥ¹)
dative वैदर्भाय (vaidarbhāya) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
ablative वैदर्भात् (vaidarbhāt) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
genitive वैदर्भस्य (vaidarbhasya) वैदर्भयोः (vaidarbhayoḥ) वैदर्भाणाम् (vaidarbhāṇām)
locative वैदर्भे (vaidarbhe) वैदर्भयोः (vaidarbhayoḥ) वैदर्भेषु (vaidarbheṣu)
vocative वैदर्भ (vaidarbha) वैदर्भे (vaidarbhe) वैदर्भाणि (vaidarbhāṇi)
वैदर्भा¹ (vaidarbhā¹)
  • ¹Vedic

Noun

वैदर्भ • (vaidarbha) stemm

  1. a king of Vidarbha
  2. gumboil, abscess in the gums
  3. the people of Vidarbha

Declension

Masculine a-stem declension of वैदर्भ
singular dual plural
nominative वैदर्भः (vaidarbhaḥ) वैदर्भौ (vaidarbhau)
वैदर्भा¹ (vaidarbhā¹)
वैदर्भाः (vaidarbhāḥ)
वैदर्भासः¹ (vaidarbhāsaḥ¹)
accusative वैदर्भम् (vaidarbham) वैदर्भौ (vaidarbhau)
वैदर्भा¹ (vaidarbhā¹)
वैदर्भान् (vaidarbhān)
instrumental वैदर्भेण (vaidarbheṇa) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भैः (vaidarbhaiḥ)
वैदर्भेभिः¹ (vaidarbhebhiḥ¹)
dative वैदर्भाय (vaidarbhāya) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
ablative वैदर्भात् (vaidarbhāt) वैदर्भाभ्याम् (vaidarbhābhyām) वैदर्भेभ्यः (vaidarbhebhyaḥ)
genitive वैदर्भस्य (vaidarbhasya) वैदर्भयोः (vaidarbhayoḥ) वैदर्भाणाम् (vaidarbhāṇām)
locative वैदर्भे (vaidarbhe) वैदर्भयोः (vaidarbhayoḥ) वैदर्भेषु (vaidarbheṣu)
vocative वैदर्भ (vaidarbha) वैदर्भौ (vaidarbhau)
वैदर्भा¹ (vaidarbhā¹)
वैदर्भाः (vaidarbhāḥ)
वैदर्भासः¹ (vaidarbhāsaḥ¹)
  • ¹Vedic

References