वैयाकरण

Sanskrit

Etymology

Vṛddhi derivative of व्याकरण (vyākaraṇa)

Pronunciation

Adjective

वैयाकरण • (vaiyākaraṇa) stem

  1. grammatical

Declension

Masculine a-stem declension of वैयाकरण
singular dual plural
nominative वैयाकरणः (vaiyākaraṇaḥ) वैयाकरणौ (vaiyākaraṇau)
वैयाकरणा¹ (vaiyākaraṇā¹)
वैयाकरणाः (vaiyākaraṇāḥ)
वैयाकरणासः¹ (vaiyākaraṇāsaḥ¹)
accusative वैयाकरणम् (vaiyākaraṇam) वैयाकरणौ (vaiyākaraṇau)
वैयाकरणा¹ (vaiyākaraṇā¹)
वैयाकरणान् (vaiyākaraṇān)
instrumental वैयाकरणेन (vaiyākaraṇena) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणैः (vaiyākaraṇaiḥ)
वैयाकरणेभिः¹ (vaiyākaraṇebhiḥ¹)
dative वैयाकरणाय (vaiyākaraṇāya) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ)
ablative वैयाकरणात् (vaiyākaraṇāt) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ)
genitive वैयाकरणस्य (vaiyākaraṇasya) वैयाकरणयोः (vaiyākaraṇayoḥ) वैयाकरणानाम् (vaiyākaraṇānām)
locative वैयाकरणे (vaiyākaraṇe) वैयाकरणयोः (vaiyākaraṇayoḥ) वैयाकरणेषु (vaiyākaraṇeṣu)
vocative वैयाकरण (vaiyākaraṇa) वैयाकरणौ (vaiyākaraṇau)
वैयाकरणा¹ (vaiyākaraṇā¹)
वैयाकरणाः (vaiyākaraṇāḥ)
वैयाकरणासः¹ (vaiyākaraṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वैयाकरणा
singular dual plural
nominative वैयाकरणा (vaiyākaraṇā) वैयाकरणे (vaiyākaraṇe) वैयाकरणाः (vaiyākaraṇāḥ)
accusative वैयाकरणाम् (vaiyākaraṇām) वैयाकरणे (vaiyākaraṇe) वैयाकरणाः (vaiyākaraṇāḥ)
instrumental वैयाकरणया (vaiyākaraṇayā)
वैयाकरणा¹ (vaiyākaraṇā¹)
वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणाभिः (vaiyākaraṇābhiḥ)
dative वैयाकरणायै (vaiyākaraṇāyai) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणाभ्यः (vaiyākaraṇābhyaḥ)
ablative वैयाकरणायाः (vaiyākaraṇāyāḥ)
वैयाकरणायै² (vaiyākaraṇāyai²)
वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणाभ्यः (vaiyākaraṇābhyaḥ)
genitive वैयाकरणायाः (vaiyākaraṇāyāḥ)
वैयाकरणायै² (vaiyākaraṇāyai²)
वैयाकरणयोः (vaiyākaraṇayoḥ) वैयाकरणानाम् (vaiyākaraṇānām)
locative वैयाकरणायाम् (vaiyākaraṇāyām) वैयाकरणयोः (vaiyākaraṇayoḥ) वैयाकरणासु (vaiyākaraṇāsu)
vocative वैयाकरणे (vaiyākaraṇe) वैयाकरणे (vaiyākaraṇe) वैयाकरणाः (vaiyākaraṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैयाकरण
singular dual plural
nominative वैयाकरणम् (vaiyākaraṇam) वैयाकरणे (vaiyākaraṇe) वैयाकरणानि (vaiyākaraṇāni)
वैयाकरणा¹ (vaiyākaraṇā¹)
accusative वैयाकरणम् (vaiyākaraṇam) वैयाकरणे (vaiyākaraṇe) वैयाकरणानि (vaiyākaraṇāni)
वैयाकरणा¹ (vaiyākaraṇā¹)
instrumental वैयाकरणेन (vaiyākaraṇena) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणैः (vaiyākaraṇaiḥ)
वैयाकरणेभिः¹ (vaiyākaraṇebhiḥ¹)
dative वैयाकरणाय (vaiyākaraṇāya) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ)
ablative वैयाकरणात् (vaiyākaraṇāt) वैयाकरणाभ्याम् (vaiyākaraṇābhyām) वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ)
genitive वैयाकरणस्य (vaiyākaraṇasya) वैयाकरणयोः (vaiyākaraṇayoḥ) वैयाकरणानाम् (vaiyākaraṇānām)
locative वैयाकरणे (vaiyākaraṇe) वैयाकरणयोः (vaiyākaraṇayoḥ) वैयाकरणेषु (vaiyākaraṇeṣu)
vocative वैयाकरण (vaiyākaraṇa) वैयाकरणे (vaiyākaraṇe) वैयाकरणानि (vaiyākaraṇāni)
वैयाकरणा¹ (vaiyākaraṇā¹)
  • ¹Vedic

Descendants

  • Thai: ไวยากรณ์ (wai-yaa-gɔɔn)