वैयाकरण
See also: व्याकरण
Sanskrit
Etymology
Vṛddhi derivative of व्याकरण (vyākaraṇa)
Pronunciation
- (Vedic) IPA(key): /ʋɑːj.jɑː.kɐ.ɾɐ.ɳɐ/
- (Classical Sanskrit) IPA(key): /ʋɑj.jɑː.kɐ.ɾɐ.ɳɐ/
Adjective
वैयाकरण • (vaiyākaraṇa) stem
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | वैयाकरणः (vaiyākaraṇaḥ) | वैयाकरणौ (vaiyākaraṇau) वैयाकरणा¹ (vaiyākaraṇā¹) |
वैयाकरणाः (vaiyākaraṇāḥ) वैयाकरणासः¹ (vaiyākaraṇāsaḥ¹) |
| accusative | वैयाकरणम् (vaiyākaraṇam) | वैयाकरणौ (vaiyākaraṇau) वैयाकरणा¹ (vaiyākaraṇā¹) |
वैयाकरणान् (vaiyākaraṇān) |
| instrumental | वैयाकरणेन (vaiyākaraṇena) | वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणैः (vaiyākaraṇaiḥ) वैयाकरणेभिः¹ (vaiyākaraṇebhiḥ¹) |
| dative | वैयाकरणाय (vaiyākaraṇāya) | वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ) |
| ablative | वैयाकरणात् (vaiyākaraṇāt) | वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ) |
| genitive | वैयाकरणस्य (vaiyākaraṇasya) | वैयाकरणयोः (vaiyākaraṇayoḥ) | वैयाकरणानाम् (vaiyākaraṇānām) |
| locative | वैयाकरणे (vaiyākaraṇe) | वैयाकरणयोः (vaiyākaraṇayoḥ) | वैयाकरणेषु (vaiyākaraṇeṣu) |
| vocative | वैयाकरण (vaiyākaraṇa) | वैयाकरणौ (vaiyākaraṇau) वैयाकरणा¹ (vaiyākaraṇā¹) |
वैयाकरणाः (vaiyākaraṇāḥ) वैयाकरणासः¹ (vaiyākaraṇāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | वैयाकरणा (vaiyākaraṇā) | वैयाकरणे (vaiyākaraṇe) | वैयाकरणाः (vaiyākaraṇāḥ) |
| accusative | वैयाकरणाम् (vaiyākaraṇām) | वैयाकरणे (vaiyākaraṇe) | वैयाकरणाः (vaiyākaraṇāḥ) |
| instrumental | वैयाकरणया (vaiyākaraṇayā) वैयाकरणा¹ (vaiyākaraṇā¹) |
वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणाभिः (vaiyākaraṇābhiḥ) |
| dative | वैयाकरणायै (vaiyākaraṇāyai) | वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणाभ्यः (vaiyākaraṇābhyaḥ) |
| ablative | वैयाकरणायाः (vaiyākaraṇāyāḥ) वैयाकरणायै² (vaiyākaraṇāyai²) |
वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणाभ्यः (vaiyākaraṇābhyaḥ) |
| genitive | वैयाकरणायाः (vaiyākaraṇāyāḥ) वैयाकरणायै² (vaiyākaraṇāyai²) |
वैयाकरणयोः (vaiyākaraṇayoḥ) | वैयाकरणानाम् (vaiyākaraṇānām) |
| locative | वैयाकरणायाम् (vaiyākaraṇāyām) | वैयाकरणयोः (vaiyākaraṇayoḥ) | वैयाकरणासु (vaiyākaraṇāsu) |
| vocative | वैयाकरणे (vaiyākaraṇe) | वैयाकरणे (vaiyākaraṇe) | वैयाकरणाः (vaiyākaraṇāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | वैयाकरणम् (vaiyākaraṇam) | वैयाकरणे (vaiyākaraṇe) | वैयाकरणानि (vaiyākaraṇāni) वैयाकरणा¹ (vaiyākaraṇā¹) |
| accusative | वैयाकरणम् (vaiyākaraṇam) | वैयाकरणे (vaiyākaraṇe) | वैयाकरणानि (vaiyākaraṇāni) वैयाकरणा¹ (vaiyākaraṇā¹) |
| instrumental | वैयाकरणेन (vaiyākaraṇena) | वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणैः (vaiyākaraṇaiḥ) वैयाकरणेभिः¹ (vaiyākaraṇebhiḥ¹) |
| dative | वैयाकरणाय (vaiyākaraṇāya) | वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ) |
| ablative | वैयाकरणात् (vaiyākaraṇāt) | वैयाकरणाभ्याम् (vaiyākaraṇābhyām) | वैयाकरणेभ्यः (vaiyākaraṇebhyaḥ) |
| genitive | वैयाकरणस्य (vaiyākaraṇasya) | वैयाकरणयोः (vaiyākaraṇayoḥ) | वैयाकरणानाम् (vaiyākaraṇānām) |
| locative | वैयाकरणे (vaiyākaraṇe) | वैयाकरणयोः (vaiyākaraṇayoḥ) | वैयाकरणेषु (vaiyākaraṇeṣu) |
| vocative | वैयाकरण (vaiyākaraṇa) | वैयाकरणे (vaiyākaraṇe) | वैयाकरणानि (vaiyākaraṇāni) वैयाकरणा¹ (vaiyākaraṇā¹) |
- ¹Vedic
Descendants
- → Thai: ไวยากรณ์ (wai-yaa-gɔɔn)