वैवाहिक

Hindi

Etymology

Borrowed from Sanskrit वैवाहिक (vaivāhika). Urdu spelling وَیواہک

Pronunciation

  • (Delhi) IPA(key): /ʋɛː.ʋɑː.ɦɪk/, [ʋɛː.ʋäː.ɦɪk]

Adjective

वैवाहिक • (vaivāhik) (indeclinable)

  1. matrimonial, nuptial, pertaining to weddings
  2. married, in marriage
    वैवाहिक जीवनvaivāhik jīvanmarried life

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Adjective

वैवाहिक • (vaivāhika) stem

  1. nuptial, treating of wedding ceremonies (of texts) (Mn., MBh., Hariv., etc.)

Declension

Masculine a-stem declension of वैवाहिक
singular dual plural
nominative वैवाहिकः (vaivāhikaḥ) वैवाहिकौ (vaivāhikau)
वैवाहिका¹ (vaivāhikā¹)
वैवाहिकाः (vaivāhikāḥ)
वैवाहिकासः¹ (vaivāhikāsaḥ¹)
accusative वैवाहिकम् (vaivāhikam) वैवाहिकौ (vaivāhikau)
वैवाहिका¹ (vaivāhikā¹)
वैवाहिकान् (vaivāhikān)
instrumental वैवाहिकेन (vaivāhikena) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकैः (vaivāhikaiḥ)
वैवाहिकेभिः¹ (vaivāhikebhiḥ¹)
dative वैवाहिकाय (vaivāhikāya) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
ablative वैवाहिकात् (vaivāhikāt) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
genitive वैवाहिकस्य (vaivāhikasya) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकानाम् (vaivāhikānām)
locative वैवाहिके (vaivāhike) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकेषु (vaivāhikeṣu)
vocative वैवाहिक (vaivāhika) वैवाहिकौ (vaivāhikau)
वैवाहिका¹ (vaivāhikā¹)
वैवाहिकाः (vaivāhikāḥ)
वैवाहिकासः¹ (vaivāhikāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वैवाहिका
singular dual plural
nominative वैवाहिका (vaivāhikā) वैवाहिके (vaivāhike) वैवाहिकाः (vaivāhikāḥ)
accusative वैवाहिकाम् (vaivāhikām) वैवाहिके (vaivāhike) वैवाहिकाः (vaivāhikāḥ)
instrumental वैवाहिकया (vaivāhikayā)
वैवाहिका¹ (vaivāhikā¹)
वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकाभिः (vaivāhikābhiḥ)
dative वैवाहिकायै (vaivāhikāyai) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकाभ्यः (vaivāhikābhyaḥ)
ablative वैवाहिकायाः (vaivāhikāyāḥ)
वैवाहिकायै² (vaivāhikāyai²)
वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकाभ्यः (vaivāhikābhyaḥ)
genitive वैवाहिकायाः (vaivāhikāyāḥ)
वैवाहिकायै² (vaivāhikāyai²)
वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकानाम् (vaivāhikānām)
locative वैवाहिकायाम् (vaivāhikāyām) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकासु (vaivāhikāsu)
vocative वैवाहिके (vaivāhike) वैवाहिके (vaivāhike) वैवाहिकाः (vaivāhikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैवाहिक
singular dual plural
nominative वैवाहिकम् (vaivāhikam) वैवाहिके (vaivāhike) वैवाहिकानि (vaivāhikāni)
वैवाहिका¹ (vaivāhikā¹)
accusative वैवाहिकम् (vaivāhikam) वैवाहिके (vaivāhike) वैवाहिकानि (vaivāhikāni)
वैवाहिका¹ (vaivāhikā¹)
instrumental वैवाहिकेन (vaivāhikena) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकैः (vaivāhikaiḥ)
वैवाहिकेभिः¹ (vaivāhikebhiḥ¹)
dative वैवाहिकाय (vaivāhikāya) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
ablative वैवाहिकात् (vaivāhikāt) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
genitive वैवाहिकस्य (vaivāhikasya) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकानाम् (vaivāhikānām)
locative वैवाहिके (vaivāhike) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकेषु (vaivāhikeṣu)
vocative वैवाहिक (vaivāhika) वैवाहिके (vaivāhike) वैवाहिकानि (vaivāhikāni)
वैवाहिका¹ (vaivāhikā¹)
  • ¹Vedic

Noun

वैवाहिक • (vaivāhika) stemn

  1. wedding preparations, pre-wedding festivities (MBh., R.)
  2. wedding (MW.)
  3. alliance by wedding (BhP.)

Declension

Masculine a-stem declension of वैवाहिक
singular dual plural
nominative वैवाहिकः (vaivāhikaḥ) वैवाहिकौ (vaivāhikau)
वैवाहिका¹ (vaivāhikā¹)
वैवाहिकाः (vaivāhikāḥ)
वैवाहिकासः¹ (vaivāhikāsaḥ¹)
accusative वैवाहिकम् (vaivāhikam) वैवाहिकौ (vaivāhikau)
वैवाहिका¹ (vaivāhikā¹)
वैवाहिकान् (vaivāhikān)
instrumental वैवाहिकेन (vaivāhikena) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकैः (vaivāhikaiḥ)
वैवाहिकेभिः¹ (vaivāhikebhiḥ¹)
dative वैवाहिकाय (vaivāhikāya) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
ablative वैवाहिकात् (vaivāhikāt) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
genitive वैवाहिकस्य (vaivāhikasya) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकानाम् (vaivāhikānām)
locative वैवाहिके (vaivāhike) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकेषु (vaivāhikeṣu)
vocative वैवाहिक (vaivāhika) वैवाहिकौ (vaivāhikau)
वैवाहिका¹ (vaivāhikā¹)
वैवाहिकाः (vaivāhikāḥ)
वैवाहिकासः¹ (vaivāhikāsaḥ¹)
  • ¹Vedic

Noun

वैवाहिक • (vaivāhika) stemm

  1. father-in-law (MW.)

Declension

Neuter a-stem declension of वैवाहिक
singular dual plural
nominative वैवाहिकम् (vaivāhikam) वैवाहिके (vaivāhike) वैवाहिकानि (vaivāhikāni)
वैवाहिका¹ (vaivāhikā¹)
accusative वैवाहिकम् (vaivāhikam) वैवाहिके (vaivāhike) वैवाहिकानि (vaivāhikāni)
वैवाहिका¹ (vaivāhikā¹)
instrumental वैवाहिकेन (vaivāhikena) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकैः (vaivāhikaiḥ)
वैवाहिकेभिः¹ (vaivāhikebhiḥ¹)
dative वैवाहिकाय (vaivāhikāya) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
ablative वैवाहिकात् (vaivāhikāt) वैवाहिकाभ्याम् (vaivāhikābhyām) वैवाहिकेभ्यः (vaivāhikebhyaḥ)
genitive वैवाहिकस्य (vaivāhikasya) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकानाम् (vaivāhikānām)
locative वैवाहिके (vaivāhike) वैवाहिकयोः (vaivāhikayoḥ) वैवाहिकेषु (vaivāhikeṣu)
vocative वैवाहिक (vaivāhika) वैवाहिके (vaivāhike) वैवाहिकानि (vaivāhikāni)
वैवाहिका¹ (vaivāhikā¹)
  • ¹Vedic

References