वैश्य

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of विश् (víś, settlement, house) with a -य (-ya) extension.

Pronunciation

Adjective

वैश्य • (vaíśya) stem

  1. belonging to a Vaishya

Declension

Masculine a-stem declension of वैश्य
singular dual plural
nominative वैश्यः (vaíśyaḥ) वैश्यौ (vaíśyau)
वैश्या¹ (vaíśyā¹)
वैश्याः (vaíśyāḥ)
वैश्यासः¹ (vaíśyāsaḥ¹)
accusative वैश्यम् (vaíśyam) वैश्यौ (vaíśyau)
वैश्या¹ (vaíśyā¹)
वैश्यान् (vaíśyān)
instrumental वैश्येन (vaíśyena) वैश्याभ्याम् (vaíśyābhyām) वैश्यैः (vaíśyaiḥ)
वैश्येभिः¹ (vaíśyebhiḥ¹)
dative वैश्याय (vaíśyāya) वैश्याभ्याम् (vaíśyābhyām) वैश्येभ्यः (vaíśyebhyaḥ)
ablative वैश्यात् (vaíśyāt) वैश्याभ्याम् (vaíśyābhyām) वैश्येभ्यः (vaíśyebhyaḥ)
genitive वैश्यस्य (vaíśyasya) वैश्ययोः (vaíśyayoḥ) वैश्यानाम् (vaíśyānām)
locative वैश्ये (vaíśye) वैश्ययोः (vaíśyayoḥ) वैश्येषु (vaíśyeṣu)
vocative वैश्य (vaíśya) वैश्यौ (vaíśyau)
वैश्या¹ (vaíśyā¹)
वैश्याः (vaíśyāḥ)
वैश्यासः¹ (vaíśyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वैश्या
singular dual plural
nominative वैश्या (vaíśyā) वैश्ये (vaíśye) वैश्याः (vaíśyāḥ)
accusative वैश्याम् (vaíśyām) वैश्ये (vaíśye) वैश्याः (vaíśyāḥ)
instrumental वैश्यया (vaíśyayā)
वैश्या¹ (vaíśyā¹)
वैश्याभ्याम् (vaíśyābhyām) वैश्याभिः (vaíśyābhiḥ)
dative वैश्यायै (vaíśyāyai) वैश्याभ्याम् (vaíśyābhyām) वैश्याभ्यः (vaíśyābhyaḥ)
ablative वैश्यायाः (vaíśyāyāḥ)
वैश्यायै² (vaíśyāyai²)
वैश्याभ्याम् (vaíśyābhyām) वैश्याभ्यः (vaíśyābhyaḥ)
genitive वैश्यायाः (vaíśyāyāḥ)
वैश्यायै² (vaíśyāyai²)
वैश्ययोः (vaíśyayoḥ) वैश्यानाम् (vaíśyānām)
locative वैश्यायाम् (vaíśyāyām) वैश्ययोः (vaíśyayoḥ) वैश्यासु (vaíśyāsu)
vocative वैश्ये (vaíśye) वैश्ये (vaíśye) वैश्याः (vaíśyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैश्य
singular dual plural
nominative वैश्यम् (vaíśyam) वैश्ये (vaíśye) वैश्यानि (vaíśyāni)
वैश्या¹ (vaíśyā¹)
accusative वैश्यम् (vaíśyam) वैश्ये (vaíśye) वैश्यानि (vaíśyāni)
वैश्या¹ (vaíśyā¹)
instrumental वैश्येन (vaíśyena) वैश्याभ्याम् (vaíśyābhyām) वैश्यैः (vaíśyaiḥ)
वैश्येभिः¹ (vaíśyebhiḥ¹)
dative वैश्याय (vaíśyāya) वैश्याभ्याम् (vaíśyābhyām) वैश्येभ्यः (vaíśyebhyaḥ)
ablative वैश्यात् (vaíśyāt) वैश्याभ्याम् (vaíśyābhyām) वैश्येभ्यः (vaíśyebhyaḥ)
genitive वैश्यस्य (vaíśyasya) वैश्ययोः (vaíśyayoḥ) वैश्यानाम् (vaíśyānām)
locative वैश्ये (vaíśye) वैश्ययोः (vaíśyayoḥ) वैश्येषु (vaíśyeṣu)
vocative वैश्य (vaíśya) वैश्ये (vaíśye) वैश्यानि (vaíśyāni)
वैश्या¹ (vaíśyā¹)
  • ¹Vedic

Noun

वैश्य • (vaíśya) stemm

  1. A peasant or "working man", agriculturist
  2. A man of the third class or caste (whose business was trade as well as agriculture)
  3. (in the plural) name of a people

Declension

Masculine a-stem declension of वैश्य
singular dual plural
nominative वैश्यः (vaíśyaḥ) वैश्यौ (vaíśyau)
वैश्या¹ (vaíśyā¹)
वैश्याः (vaíśyāḥ)
वैश्यासः¹ (vaíśyāsaḥ¹)
accusative वैश्यम् (vaíśyam) वैश्यौ (vaíśyau)
वैश्या¹ (vaíśyā¹)
वैश्यान् (vaíśyān)
instrumental वैश्येन (vaíśyena) वैश्याभ्याम् (vaíśyābhyām) वैश्यैः (vaíśyaiḥ)
वैश्येभिः¹ (vaíśyebhiḥ¹)
dative वैश्याय (vaíśyāya) वैश्याभ्याम् (vaíśyābhyām) वैश्येभ्यः (vaíśyebhyaḥ)
ablative वैश्यात् (vaíśyāt) वैश्याभ्याम् (vaíśyābhyām) वैश्येभ्यः (vaíśyebhyaḥ)
genitive वैश्यस्य (vaíśyasya) वैश्ययोः (vaíśyayoḥ) वैश्यानाम् (vaíśyānām)
locative वैश्ये (vaíśye) वैश्ययोः (vaíśyayoḥ) वैश्येषु (vaíśyeṣu)
vocative वैश्य (vaíśya) वैश्यौ (vaíśyau)
वैश्या¹ (vaíśyā¹)
वैश्याः (vaíśyāḥ)
वैश्यासः¹ (vaíśyāsaḥ¹)
  • ¹Vedic

Noun

वैश्य • (vaíśya) stemn

  1. vassalage, dependence

Declension

Neuter a-stem declension of वैश्य
singular dual plural
nominative वैश्यम् (vaíśyam) वैश्ये (vaíśye) वैश्यानि (vaíśyāni)
वैश्या¹ (vaíśyā¹)
accusative वैश्यम् (vaíśyam) वैश्ये (vaíśye) वैश्यानि (vaíśyāni)
वैश्या¹ (vaíśyā¹)
instrumental वैश्येन (vaíśyena) वैश्याभ्याम् (vaíśyābhyām) वैश्यैः (vaíśyaiḥ)
वैश्येभिः¹ (vaíśyebhiḥ¹)
dative वैश्याय (vaíśyāya) वैश्याभ्याम् (vaíśyābhyām) वैश्येभ्यः (vaíśyebhyaḥ)
ablative वैश्यात् (vaíśyāt) वैश्याभ्याम् (vaíśyābhyām) वैश्येभ्यः (vaíśyebhyaḥ)
genitive वैश्यस्य (vaíśyasya) वैश्ययोः (vaíśyayoḥ) वैश्यानाम् (vaíśyānām)
locative वैश्ये (vaíśye) वैश्ययोः (vaíśyayoḥ) वैश्येषु (vaíśyeṣu)
vocative वैश्य (vaíśya) वैश्ये (vaíśye) वैश्यानि (vaíśyāni)
वैश्या¹ (vaíśyā¹)
  • ¹Vedic

References