व्यर्थ

Hindi

Etymology

Borrowed from Sanskrit व्यर्थ (vyartha).

Pronunciation

  • (Delhi) IPA(key): /ʋjəɾt̪ʰ/, [ʋjɐɾt̪ʰ]

Adjective

व्यर्थ • (vyarth) (indeclinable)

  1. useless, pointless; in vain
    Synonyms: बेकार (bekār), फ़ालतू (fāltū)
    • 2018 January 7, “नल-जल की पाइप फूटी, व्यर्थ बह रहा पानी [nal-jal kī pāip phūṭī, vyarth bah rahā pānī]”, in Nai Dunia:
      ग्रामीणों ने बताया कि इस तरह पानी बह जाने से पूरे लोगों को पानी नही मिल पाता है। आधा पानी तो व्यर्थ ही बह जाता है।
      grāmīṇõ ne batāyā ki is tarah pānī bah jāne se pūre logõ ko pānī nahī mil pātā hai. ādhā pānī to vyarth hī bah jātā hai.
      The villagers told [us] that when the water flows like this no one is able to get any water. Half of the water just flows out uselessly.

References

Marathi

Etymology

Borrowed from Sanskrit व्यर्थ (vyartha).

Pronunciation

  • IPA(key): /ʋjəɾ.t̪ʰə/

Adjective

व्यर्थ • (vyartha) (indeclinable)

  1. pointless, fruitless, nugatory; in vain
    Synonyms: निरर्थक (nirarthak), बेकार (bekār)
    तिचा संघर्ष व्यर्थ गेला।
    ticā saṅgharṣa vyartha gelā.
    Her struggle was in vain.

References

Sanskrit

Etymology

Compound of वि- (vi-) +‎ अर्थ (artha, cause, motive, meaning).

Pronunciation

Adjective

व्यर्थ • (vyartha) stem

  1. useless, unavailing, unprofitable, vain
    Synonym: अर्थहीन (arthahīna)
  2. deprived or devoid of property or money
  3. (instrumental) excluded from, having no right
  4. unmeaning, inconsistent

Declension

Masculine a-stem declension of व्यर्थ
singular dual plural
nominative व्यर्थः (vyarthaḥ) व्यर्थौ (vyarthau)
व्यर्था¹ (vyarthā¹)
व्यर्थाः (vyarthāḥ)
व्यर्थासः¹ (vyarthāsaḥ¹)
accusative व्यर्थम् (vyartham) व्यर्थौ (vyarthau)
व्यर्था¹ (vyarthā¹)
व्यर्थान् (vyarthān)
instrumental व्यर्थेन (vyarthena) व्यर्थाभ्याम् (vyarthābhyām) व्यर्थैः (vyarthaiḥ)
व्यर्थेभिः¹ (vyarthebhiḥ¹)
dative व्यर्थाय (vyarthāya) व्यर्थाभ्याम् (vyarthābhyām) व्यर्थेभ्यः (vyarthebhyaḥ)
ablative व्यर्थात् (vyarthāt) व्यर्थाभ्याम् (vyarthābhyām) व्यर्थेभ्यः (vyarthebhyaḥ)
genitive व्यर्थस्य (vyarthasya) व्यर्थयोः (vyarthayoḥ) व्यर्थानाम् (vyarthānām)
locative व्यर्थे (vyarthe) व्यर्थयोः (vyarthayoḥ) व्यर्थेषु (vyartheṣu)
vocative व्यर्थ (vyartha) व्यर्थौ (vyarthau)
व्यर्था¹ (vyarthā¹)
व्यर्थाः (vyarthāḥ)
व्यर्थासः¹ (vyarthāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of व्यर्था
singular dual plural
nominative व्यर्था (vyarthā) व्यर्थे (vyarthe) व्यर्थाः (vyarthāḥ)
accusative व्यर्थाम् (vyarthām) व्यर्थे (vyarthe) व्यर्थाः (vyarthāḥ)
instrumental व्यर्थया (vyarthayā)
व्यर्था¹ (vyarthā¹)
व्यर्थाभ्याम् (vyarthābhyām) व्यर्थाभिः (vyarthābhiḥ)
dative व्यर्थायै (vyarthāyai) व्यर्थाभ्याम् (vyarthābhyām) व्यर्थाभ्यः (vyarthābhyaḥ)
ablative व्यर्थायाः (vyarthāyāḥ)
व्यर्थायै² (vyarthāyai²)
व्यर्थाभ्याम् (vyarthābhyām) व्यर्थाभ्यः (vyarthābhyaḥ)
genitive व्यर्थायाः (vyarthāyāḥ)
व्यर्थायै² (vyarthāyai²)
व्यर्थयोः (vyarthayoḥ) व्यर्थानाम् (vyarthānām)
locative व्यर्थायाम् (vyarthāyām) व्यर्थयोः (vyarthayoḥ) व्यर्थासु (vyarthāsu)
vocative व्यर्थे (vyarthe) व्यर्थे (vyarthe) व्यर्थाः (vyarthāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of व्यर्थ
singular dual plural
nominative व्यर्थम् (vyartham) व्यर्थे (vyarthe) व्यर्थानि (vyarthāni)
व्यर्था¹ (vyarthā¹)
accusative व्यर्थम् (vyartham) व्यर्थे (vyarthe) व्यर्थानि (vyarthāni)
व्यर्था¹ (vyarthā¹)
instrumental व्यर्थेन (vyarthena) व्यर्थाभ्याम् (vyarthābhyām) व्यर्थैः (vyarthaiḥ)
व्यर्थेभिः¹ (vyarthebhiḥ¹)
dative व्यर्थाय (vyarthāya) व्यर्थाभ्याम् (vyarthābhyām) व्यर्थेभ्यः (vyarthebhyaḥ)
ablative व्यर्थात् (vyarthāt) व्यर्थाभ्याम् (vyarthābhyām) व्यर्थेभ्यः (vyarthebhyaḥ)
genitive व्यर्थस्य (vyarthasya) व्यर्थयोः (vyarthayoḥ) व्यर्थानाम् (vyarthānām)
locative व्यर्थे (vyarthe) व्यर्थयोः (vyarthayoḥ) व्यर्थेषु (vyartheṣu)
vocative व्यर्थ (vyartha) व्यर्थे (vyarthe) व्यर्थानि (vyarthāni)
व्यर्था¹ (vyarthā¹)
  • ¹Vedic

Descendants