शकुनि

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

शकुनि • (śakuni) stemm

  1. a bird

Declension

Masculine i-stem declension of शकुनि
singular dual plural
nominative शकुनिः (śakuniḥ) शकुनी (śakunī) शकुनयः (śakunayaḥ)
accusative शकुनिम् (śakunim) शकुनी (śakunī) शकुनीन् (śakunīn)
instrumental शकुनिना (śakuninā)
शकुन्या¹ (śakunyā¹)
शकुनिभ्याम् (śakunibhyām) शकुनिभिः (śakunibhiḥ)
dative शकुनये (śakunaye) शकुनिभ्याम् (śakunibhyām) शकुनिभ्यः (śakunibhyaḥ)
ablative शकुनेः (śakuneḥ)
शकुन्यः¹ (śakunyaḥ¹)
शकुनिभ्याम् (śakunibhyām) शकुनिभ्यः (śakunibhyaḥ)
genitive शकुनेः (śakuneḥ)
शकुन्यः¹ (śakunyaḥ¹)
शकुन्योः (śakunyoḥ) शकुनीनाम् (śakunīnām)
locative शकुनौ (śakunau)
शकुना¹ (śakunā¹)
शकुन्योः (śakunyoḥ) शकुनिषु (śakuniṣu)
vocative शकुने (śakune) शकुनी (śakunī) शकुनयः (śakunayaḥ)
  • ¹Vedic

Proper noun

शकुनि • (śakuni) stemm

  1. (Hinduism), King of Gandhara, brother of Gandhari and the uncle of the Kauravas

Declension

Masculine i-stem declension of शकुनि
singular
nominative शकुनिः (śakuniḥ)
accusative शकुनिम् (śakunim)
instrumental शकुनिना (śakuninā)
dative शकुनये (śakunaye)
ablative शकुनेः (śakuneḥ)
genitive शकुनेः (śakuneḥ)
locative शकुनौ (śakunau)
vocative शकुने (śakune)