शक्र

Hindi

Etymology

Learned borrowing from Sanskrit शक्र (śakra).

Pronunciation

  • (Delhi) IPA(key): /ʃək.ɾᵊ/, [ʃɐk.ɾᵊ]

Adjective

शक्र • (śakra) (indeclinable)

  1. (rare) strong, powerful, mighty

Proper noun

शक्र • (śakram

  1. (Hinduism, Vedic religion) Indra
  2. (Buddhism) Śakra

Further reading

Sanskrit

Alternative scripts

Etymology

From the root शक् (śak, to be strong, powerful, capable) +‎ -र (-ra, adjectival suffix).

Pronunciation

Adjective

शक्र • (śakrá) stem (root शक्)

  1. strong, powerful, mighty (Rigvedic epithet of Indra)

Declension

Masculine a-stem declension of शक्र
singular dual plural
nominative शक्रः (śakráḥ) शक्रौ (śakraú)
शक्रा¹ (śakrā́¹)
शक्राः (śakrā́ḥ)
शक्रासः¹ (śakrā́saḥ¹)
accusative शक्रम् (śakrám) शक्रौ (śakraú)
शक्रा¹ (śakrā́¹)
शक्रान् (śakrā́n)
instrumental शक्रेण (śakréṇa) शक्राभ्याम् (śakrā́bhyām) शक्रैः (śakraíḥ)
शक्रेभिः¹ (śakrébhiḥ¹)
dative शक्राय (śakrā́ya) शक्राभ्याम् (śakrā́bhyām) शक्रेभ्यः (śakrébhyaḥ)
ablative शक्रात् (śakrā́t) शक्राभ्याम् (śakrā́bhyām) शक्रेभ्यः (śakrébhyaḥ)
genitive शक्रस्य (śakrásya) शक्रयोः (śakráyoḥ) शक्राणाम् (śakrā́ṇām)
locative शक्रे (śakré) शक्रयोः (śakráyoḥ) शक्रेषु (śakréṣu)
vocative शक्र (śákra) शक्रौ (śákrau)
शक्रा¹ (śákrā¹)
शक्राः (śákrāḥ)
शक्रासः¹ (śákrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of शक्रा
singular dual plural
nominative शक्रा (śakrā́) शक्रे (śakré) शक्राः (śakrā́ḥ)
accusative शक्राम् (śakrā́m) शक्रे (śakré) शक्राः (śakrā́ḥ)
instrumental शक्रया (śakráyā)
शक्रा¹ (śakrā́¹)
शक्राभ्याम् (śakrā́bhyām) शक्राभिः (śakrā́bhiḥ)
dative शक्रायै (śakrā́yai) शक्राभ्याम् (śakrā́bhyām) शक्राभ्यः (śakrā́bhyaḥ)
ablative शक्रायाः (śakrā́yāḥ)
शक्रायै² (śakrā́yai²)
शक्राभ्याम् (śakrā́bhyām) शक्राभ्यः (śakrā́bhyaḥ)
genitive शक्रायाः (śakrā́yāḥ)
शक्रायै² (śakrā́yai²)
शक्रयोः (śakráyoḥ) शक्राणाम् (śakrā́ṇām)
locative शक्रायाम् (śakrā́yām) शक्रयोः (śakráyoḥ) शक्रासु (śakrā́su)
vocative शक्रे (śákre) शक्रे (śákre) शक्राः (śákrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शक्र
singular dual plural
nominative शक्रम् (śakrám) शक्रे (śakré) शक्राणि (śakrā́ṇi)
शक्रा¹ (śakrā́¹)
accusative शक्रम् (śakrám) शक्रे (śakré) शक्राणि (śakrā́ṇi)
शक्रा¹ (śakrā́¹)
instrumental शक्रेण (śakréṇa) शक्राभ्याम् (śakrā́bhyām) शक्रैः (śakraíḥ)
शक्रेभिः¹ (śakrébhiḥ¹)
dative शक्राय (śakrā́ya) शक्राभ्याम् (śakrā́bhyām) शक्रेभ्यः (śakrébhyaḥ)
ablative शक्रात् (śakrā́t) शक्राभ्याम् (śakrā́bhyām) शक्रेभ्यः (śakrébhyaḥ)
genitive शक्रस्य (śakrásya) शक्रयोः (śakráyoḥ) शक्राणाम् (śakrā́ṇām)
locative शक्रे (śakré) शक्रयोः (śakráyoḥ) शक्रेषु (śakréṣu)
vocative शक्र (śákra) शक्रे (śákre) शक्राणि (śákrāṇi)
शक्रा¹ (śákrā¹)
  • ¹Vedic

Proper noun

शक्र • (śakrá) stemm

  1. (Vedic religion, Hinduism) Indra
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.104.10:
      वी॒रेण्यः॒ क्रतु॒रिन्द्रः॑ सुश॒स्तिरु॒तापि॒ धेना॑ पुरुहू॒तमी॑ट्टे।
      आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना अभि॒ष्टिः॥
      vīréṇyaḥ kráturíndraḥ suśastírutā́pi dhénā puruhūtámīṭṭe.
      ā́rdayadvṛtrámákṛṇodu lokáṃ sasāhé śakráḥ pṛ́tanā abhiṣṭíḥ.
      Heroic power and noble praise is Indra yea, the song worships him invoked of many.
      Vṛtra he quelled, and gave men room and freedom: Śakra, victorious, hath conquered armies.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 12.6.19:
      तं गोपायति राजेन्द्र शक्रः शरणमागतम्।
      तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ॥
      taṃ gopāyati rājendra śakraḥ śaraṇamāgatam.
      tena saṃstambhitaḥ sarpastasmānnāgnau patatyasau.
      [The Brāhmaṇas replied:] O best of kings, he [the snake Takṣaka] has not fallen into the fire because he is being protected by Indra, whom he has approached for shelter. Indra is holding him back from the fire.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 8.6.34:
      दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः।
      अपारयन्तस्तं वोढुं विवशा विजहुः पथि॥
      dūrabhārodvahaśrāntāḥ śakravairocanādayaḥ.
      apārayantastaṃ voḍhuṃ vivaśā vijahuḥ pathi.
      Because of conveying the great mountain for a long distance, Indra, Vairocana [son of Virocana, Mahābali] and the other demigods and demons became fatigued. Being unable to carry the mountain, they left it on the way.
  2. (Buddhism) Śakra (Buddhism equivalent of Indra)

Declension

Masculine a-stem declension of शक्र
singular dual plural
nominative शक्रः (śakráḥ) शक्रौ (śakraú)
शक्रा¹ (śakrā́¹)
शक्राः (śakrā́ḥ)
शक्रासः¹ (śakrā́saḥ¹)
accusative शक्रम् (śakrám) शक्रौ (śakraú)
शक्रा¹ (śakrā́¹)
शक्रान् (śakrā́n)
instrumental शक्रेण (śakréṇa) शक्राभ्याम् (śakrā́bhyām) शक्रैः (śakraíḥ)
शक्रेभिः¹ (śakrébhiḥ¹)
dative शक्राय (śakrā́ya) शक्राभ्याम् (śakrā́bhyām) शक्रेभ्यः (śakrébhyaḥ)
ablative शक्रात् (śakrā́t) शक्राभ्याम् (śakrā́bhyām) शक्रेभ्यः (śakrébhyaḥ)
genitive शक्रस्य (śakrásya) शक्रयोः (śakráyoḥ) शक्राणाम् (śakrā́ṇām)
locative शक्रे (śakré) शक्रयोः (śakráyoḥ) शक्रेषु (śakréṣu)
vocative शक्र (śákra) शक्रौ (śákrau)
शक्रा¹ (śákrā¹)
शक्राः (śákrāḥ)
शक्रासः¹ (śákrāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: sakka
  • Prakrit: सक्क (sakka)

Further reading