शक्ष्यति

Sanskrit

Alternative scripts

Etymology

From the root शक् (śak, to be able).

Pronunciation

Verb

शक्ष्यति • (śakṣyáti) third-singular indicative (future, root शक्)

  1. future of शक् (śak)

Conjugation

Future: शक्ष्यति (śakṣyáti), शक्ष्यते (śakṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शक्ष्यति
śakṣyáti
शक्ष्यतः
śakṣyátaḥ
शक्ष्यन्ति
śakṣyánti
शक्ष्यते
śakṣyáte
शक्ष्येते
śakṣyéte
शक्ष्यन्ते
śakṣyánte
Second शक्ष्यसि
śakṣyási
शक्ष्यथः
śakṣyáthaḥ
शक्ष्यथ
śakṣyátha
शक्ष्यसे
śakṣyáse
शक्ष्येथे
śakṣyéthe
शक्ष्यध्वे
śakṣyádhve
First शक्ष्यामि
śakṣyā́mi
शक्ष्यावः
śakṣyā́vaḥ
शक्ष्यामः / शक्ष्यामसि¹
śakṣyā́maḥ / śakṣyā́masi¹
शक्ष्ये
śakṣyé
शक्ष्यावहे
śakṣyā́vahe
शक्ष्यामहे
śakṣyā́mahe
Participles
शक्ष्यत्
śakṣyát
शक्ष्यमाण
śakṣyámāṇa
Notes
  • ¹Vedic
Conditional: अशक्ष्यत् (áśakṣyat), अशक्ष्यत (áśakṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशक्ष्यत्
áśakṣyat
अशक्ष्यताम्
áśakṣyatām
अशक्ष्यन्
áśakṣyan
अशक्ष्यत
áśakṣyata
अशक्ष्येताम्
áśakṣyetām
अशक्ष्यन्त
áśakṣyanta
Second अशक्ष्यः
áśakṣyaḥ
अशक्ष्यतम्
áśakṣyatam
अशक्ष्यत
áśakṣyata
अशक्ष्यथाः
áśakṣyathāḥ
अशक्ष्येथाम्
áśakṣyethām
अशक्ष्यध्वम्
áśakṣyadhvam
First अशक्ष्यम्
áśakṣyam
अशक्ष्याव
áśakṣyāva
अशक्ष्याम
áśakṣyāma
अशक्ष्ये
áśakṣye
अशक्ष्यावहि
áśakṣyāvahi
अशक्ष्यामहि
áśakṣyāmahi

References