शतपुष्प

Hindi

Etymology

Learned borrowing from Sanskrit शतपुष्प (śatapuṣpa).

Pronunciation

  • (Delhi) IPA(key): /ʃət̪.pʊʂp/, [ʃɐt̪.pʊʃp]

Noun

शतपुष्प • (śatpuṣpf

  1. dill

Declension

Declension of शतपुष्प (fem cons-stem)
singular plural
direct शतपुष्प
śatpuṣp
शतपुष्पें
śatpuṣpẽ
oblique शतपुष्प
śatpuṣp
शतपुष्पों
śatpuṣpõ
vocative शतपुष्प
śatpuṣp
शतपुष्पो
śatpuṣpo

References

  • Bahri, Caturvedi, Dasa-Hindi (2022) “शतपुष्प”, in Digital Dictionaries of South Asia [Combined Hindi Dictionaries]

Sanskrit

Etymology

शत (śata) +‎ पुष्प (puṣpa).

Pronunciation

Noun

शतपुष्प • (śatapuṣpa) stemm

  1. dill

Declension

Masculine a-stem declension of शतपुष्प
singular dual plural
nominative शतपुष्पः (śatapuṣpaḥ) शतपुष्पौ (śatapuṣpau)
शतपुष्पा¹ (śatapuṣpā¹)
शतपुष्पाः (śatapuṣpāḥ)
शतपुष्पासः¹ (śatapuṣpāsaḥ¹)
accusative शतपुष्पम् (śatapuṣpam) शतपुष्पौ (śatapuṣpau)
शतपुष्पा¹ (śatapuṣpā¹)
शतपुष्पान् (śatapuṣpān)
instrumental शतपुष्पेण (śatapuṣpeṇa) शतपुष्पाभ्याम् (śatapuṣpābhyām) शतपुष्पैः (śatapuṣpaiḥ)
शतपुष्पेभिः¹ (śatapuṣpebhiḥ¹)
dative शतपुष्पाय (śatapuṣpāya) शतपुष्पाभ्याम् (śatapuṣpābhyām) शतपुष्पेभ्यः (śatapuṣpebhyaḥ)
ablative शतपुष्पात् (śatapuṣpāt) शतपुष्पाभ्याम् (śatapuṣpābhyām) शतपुष्पेभ्यः (śatapuṣpebhyaḥ)
genitive शतपुष्पस्य (śatapuṣpasya) शतपुष्पयोः (śatapuṣpayoḥ) शतपुष्पाणाम् (śatapuṣpāṇām)
locative शतपुष्पे (śatapuṣpe) शतपुष्पयोः (śatapuṣpayoḥ) शतपुष्पेषु (śatapuṣpeṣu)
vocative शतपुष्प (śatapuṣpa) शतपुष्पौ (śatapuṣpau)
शतपुष्पा¹ (śatapuṣpā¹)
शतपुष्पाः (śatapuṣpāḥ)
शतपुष्पासः¹ (śatapuṣpāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: satapupphā
  • Prakrit: 𑀲𑀬𑀧𑀼𑀧𑁆𑀧𑀸 (sayapuppā)
  • Hindustani: sa͠uph
  • Nepali: सुँप् (sũp)
  • Punjabi: saũph
    Gurmukhi script: ਸੌਂਫ
    Shahmukhi script: سَوْن٘پھ
  • Sindhi: saũpha
    Arabic script: سَوڦه
    Devanagari script: सौँफ

Borrowed terms

References