शफर

Sanskrit

Etymology

From Proto-Indo-European *ḱeph₂elos (carp). Cognate with Lithuanian šapalas (carp).

Pronunciation

Noun

शफर • (śaphara) stemm

  1. a species of carp

Declension

Masculine a-stem declension of शफर
singular dual plural
nominative शफरः (śapharaḥ) शफरौ (śapharau)
शफरा¹ (śapharā¹)
शफराः (śapharāḥ)
शफरासः¹ (śapharāsaḥ¹)
accusative शफरम् (śapharam) शफरौ (śapharau)
शफरा¹ (śapharā¹)
शफरान् (śapharān)
instrumental शफरेण (śaphareṇa) शफराभ्याम् (śapharābhyām) शफरैः (śapharaiḥ)
शफरेभिः¹ (śapharebhiḥ¹)
dative शफराय (śapharāya) शफराभ्याम् (śapharābhyām) शफरेभ्यः (śapharebhyaḥ)
ablative शफरात् (śapharāt) शफराभ्याम् (śapharābhyām) शफरेभ्यः (śapharebhyaḥ)
genitive शफरस्य (śapharasya) शफरयोः (śapharayoḥ) शफराणाम् (śapharāṇām)
locative शफरे (śaphare) शफरयोः (śapharayoḥ) शफरेषु (śaphareṣu)
vocative शफर (śaphara) शफरौ (śapharau)
शफरा¹ (śapharā¹)
शफराः (śapharāḥ)
शफरासः¹ (śapharāsaḥ¹)
  • ¹Vedic