शरदा

Sanskrit

Alternative forms

Pronunciation

Noun

शरदा • (śarádā) stemf

  1. alternative form of शरद् (śarad)

Declension

Feminine ā-stem declension of शरदा
singular dual plural
nominative शरदा (śarádā) शरदे (śaráde) शरदाः (śarádāḥ)
accusative शरदाम् (śarádām) शरदे (śaráde) शरदाः (śarádāḥ)
instrumental शरदया (śarádayā)
शरदा¹ (śarádā¹)
शरदाभ्याम् (śarádābhyām) शरदाभिः (śarádābhiḥ)
dative शरदायै (śarádāyai) शरदाभ्याम् (śarádābhyām) शरदाभ्यः (śarádābhyaḥ)
ablative शरदायाः (śarádāyāḥ)
शरदायै² (śarádāyai²)
शरदाभ्याम् (śarádābhyām) शरदाभ्यः (śarádābhyaḥ)
genitive शरदायाः (śarádāyāḥ)
शरदायै² (śarádāyai²)
शरदयोः (śarádayoḥ) शरदानाम् (śarádānām)
locative शरदायाम् (śarádāyām) शरदयोः (śarádayoḥ) शरदासु (śarádāsu)
vocative शरदे (śárade) शरदे (śárade) शरदाः (śáradāḥ)
  • ¹Vedic
  • ²Brāhmaṇas