शरारु

Sanskrit

Pronunciation

Adjective

शरारु • (śarā́ru)

  1. injurious , noxious

Declension

Masculine u-stem declension of शरारु
singular dual plural
nominative शरारुः (śarā́ruḥ) शरारू (śarā́rū) शरारवः (śarā́ravaḥ)
accusative शरारुम् (śarā́rum) शरारू (śarā́rū) शरारून् (śarā́rūn)
instrumental शरारुणा (śarā́ruṇā)
शरार्वा¹ (śarā́rvā¹)
शरारुभ्याम् (śarā́rubhyām) शरारुभिः (śarā́rubhiḥ)
dative शरारवे (śarā́rave)
शरार्वे¹ (śarā́rve¹)
शरारुभ्याम् (śarā́rubhyām) शरारुभ्यः (śarā́rubhyaḥ)
ablative शरारोः (śarā́roḥ)
शरार्वः¹ (śarā́rvaḥ¹)
शरारुभ्याम् (śarā́rubhyām) शरारुभ्यः (śarā́rubhyaḥ)
genitive शरारोः (śarā́roḥ)
शरार्वः¹ (śarā́rvaḥ¹)
शरार्वोः (śarā́rvoḥ) शरारूणाम् (śarā́rūṇām)
locative शरारौ (śarā́rau) शरार्वोः (śarā́rvoḥ) शरारुषु (śarā́ruṣu)
vocative शरारो (śárāro) शरारू (śárārū) शरारवः (śárāravaḥ)
  • ¹Vedic
Feminine u-stem declension of शरारु
singular dual plural
nominative शरारुः (śarā́ruḥ) शरारू (śarā́rū) शरारवः (śarā́ravaḥ)
accusative शरारुम् (śarā́rum) शरारू (śarā́rū) शरारूः (śarā́rūḥ)
instrumental शरार्वा (śarā́rvā) शरारुभ्याम् (śarā́rubhyām) शरारुभिः (śarā́rubhiḥ)
dative शरारवे (śarā́rave)
शरार्वै¹ (śarā́rvai¹)
शरारुभ्याम् (śarā́rubhyām) शरारुभ्यः (śarā́rubhyaḥ)
ablative शरारोः (śarā́roḥ)
शरार्वाः¹ (śarā́rvāḥ¹)
शरार्वै² (śarā́rvai²)
शरारुभ्याम् (śarā́rubhyām) शरारुभ्यः (śarā́rubhyaḥ)
genitive शरारोः (śarā́roḥ)
शरार्वाः¹ (śarā́rvāḥ¹)
शरार्वै² (śarā́rvai²)
शरार्वोः (śarā́rvoḥ) शरारूणाम् (śarā́rūṇām)
locative शरारौ (śarā́rau)
शरार्वाम्¹ (śarā́rvām¹)
शरार्वोः (śarā́rvoḥ) शरारुषु (śarā́ruṣu)
vocative शरारो (śárāro) शरारू (śárārū) शरारवः (śárāravaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of शरारु
singular dual plural
nominative शरारु (śarā́ru) शरारुणी (śarā́ruṇī) शरारूणि (śarā́rūṇi)
शरारु¹ (śarā́ru¹)
शरारू¹ (śarā́rū¹)
accusative शरारु (śarā́ru) शरारुणी (śarā́ruṇī) शरारूणि (śarā́rūṇi)
शरारु¹ (śarā́ru¹)
शरारू¹ (śarā́rū¹)
instrumental शरारुणा (śarā́ruṇā)
शरार्वा¹ (śarā́rvā¹)
शरारुभ्याम् (śarā́rubhyām) शरारुभिः (śarā́rubhiḥ)
dative शरारुणे (śarā́ruṇe)
शरारवे (śarā́rave)
शरार्वे¹ (śarā́rve¹)
शरारुभ्याम् (śarā́rubhyām) शरारुभ्यः (śarā́rubhyaḥ)
ablative शरारुणः (śarā́ruṇaḥ)
शरारोः (śarā́roḥ)
शरार्वः¹ (śarā́rvaḥ¹)
शरारुभ्याम् (śarā́rubhyām) शरारुभ्यः (śarā́rubhyaḥ)
genitive शरारुणः (śarā́ruṇaḥ)
शरारोः (śarā́roḥ)
शरार्वः¹ (śarā́rvaḥ¹)
शरारुणोः (śarā́ruṇoḥ)
शरार्वोः (śarā́rvoḥ)
शरारूणाम् (śarā́rūṇām)
locative शरारुणि (śarā́ruṇi)
शरारौ (śarā́rau)
शरारुणोः (śarā́ruṇoḥ)
शरार्वोः (śarā́rvoḥ)
शरारुषु (śarā́ruṣu)
vocative शरारु (śárāru)
शरारो (śárāro)
शरारुणी (śárāruṇī) शरारूणि (śárārūṇi)
शरारु¹ (śárāru¹)
शरारू¹ (śárārū¹)
  • ¹Vedic

Noun

शरारु • (śarā́ru) stemm

  1. any mischievous creature

Declension

Masculine u-stem declension of शरारु
singular dual plural
nominative शरारुः (śarā́ruḥ) शरारू (śarā́rū) शरारवः (śarā́ravaḥ)
accusative शरारुम् (śarā́rum) शरारू (śarā́rū) शरारून् (śarā́rūn)
instrumental शरारुणा (śarā́ruṇā)
शरार्वा¹ (śarā́rvā¹)
शरारुभ्याम् (śarā́rubhyām) शरारुभिः (śarā́rubhiḥ)
dative शरारवे (śarā́rave)
शरार्वे¹ (śarā́rve¹)
शरारुभ्याम् (śarā́rubhyām) शरारुभ्यः (śarā́rubhyaḥ)
ablative शरारोः (śarā́roḥ)
शरार्वः¹ (śarā́rvaḥ¹)
शरारुभ्याम् (śarā́rubhyām) शरारुभ्यः (śarā́rubhyaḥ)
genitive शरारोः (śarā́roḥ)
शरार्वः¹ (śarā́rvaḥ¹)
शरार्वोः (śarā́rvoḥ) शरारूणाम् (śarā́rūṇām)
locative शरारौ (śarā́rau) शरार्वोः (śarā́rvoḥ) शरारुषु (śarā́ruṣu)
vocative शरारो (śárāro) शरारू (śárārū) शरारवः (śárāravaḥ)
  • ¹Vedic